________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
सूत्रांक
आवश्यक- रायावि पसुत्तो, तेण उहित्ता रण्णो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, धाणइल्लगावि न पारिति पवइओत्ति, प्रतिकहारिभ- रुहिरेण आयरिया पच्चालिया, उडिया, पेच्छंति रायाणगं वावाइयं, मा पबयणस्स उड्डाहो होहिइत्ति आलोइयपडिकतोमणाध्य० द्रीया दि अपणो सीसं छिंदेइ, कालगओ सो एवं । इओ य पहावियसालिगए नावियदुयक्खरओ उवझायस्स कहेइ-जहा योगस. ममऽजईतेण णयरं वेढियं, पहाए दिह, सो सुमिणसत्थं जाणइ, ताहे घर नेऊण मत्थओ घोओ धूया य से दिण्णा,
शिक्षायां ॥६९०॥ [दिप्पिउमारद्धो, सीयाए णयरं हिंडाविजइ, सोवि राया अंतेउरसेज्जावलीहि दिडो सहसा, कुवियं, नायओ,
वज्रस्वाम्यु. अउत्तोत्ति अण्णेण दारेणं नीणिओ सकारिओ, आसो अहियासिओ, अभितरा हिंडाविओ माझे हिंडाविओ बाहिं
उदायिवृत्त
नन्दराज्य निग्गओ रायकुलाओ तस्स पहावियदासस्स पट्टि अडेइ पेच्छइ य णं तेयसा जलंत, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोड्या दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जइ विणयं ण करेंति कस्स अहं रायत्ति
दीप अनुक्रम [२६]
राजाऽपि प्रमुप्तः, तेनोत्थाय राज्ञः शी निवेशिता, तत्रैव जनमुष्टिः (१) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रबजित इति, रुधिरेणाचायोः प्रत्याहिताः, उस्थिताः, प्रेक्षन्ते राजानं च्यापादितं, मा प्रवचनस्योडाहो मूदिखाकोचितप्रतिक्रान्ता, आत्मनः शी छिन्दन्ति, कालगतास एवं । इतन
नापिनशालायां नापितदास उपाध्यायाथ कवरति-यथा ममायाप्रेण नगरं येहितं, प्रभाते दृष्ट, स स्वमशास्त्रं जानाति, तदा गृहं नीरवा मसक धीतं दुहिता 18च ती दत्ता, दीपितुमारब्धः, शिविकया नगरं हिणवते, सोऽपि राजा अन्तःपुरिकाशपापालिका निर्दष्टः सहसा, जित, शातः, अन्न इवन्येन द्वारेण
मीतः सत्कारितः, अवोऽधिवासितः, अभ्यन्तरे दिण्डितो मध्ये हिपिततः बहिनिंगतो राजकुलात् नापितदारकं पृष्ठौ लगवति प्रेक्षते च तं तेजसा ज्वकम्तं, राज्याभिषेकेगाभिषिक्तो राजा जातः, ते च दधिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, सचिन्तयति-यदि विनयं ग कुर्वन्ति कमाई राजेति
॥६९०॥
.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~70