________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
सूत्रांक
(सू.]
पाडलिपुत्तस्स उत्पत्ती । सो उदाई तस्थ ठिओ रज भुजइ, सो य राया ते डंडे अभिक्खणं ओलग्गायेइ, ते चिंतति-ट कहमहो एयाए धाडीए मुश्चिज्जामो ?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रजं हियं, सो राया नहो, तस्स पुत्तो भमंतो उज्जेणिमागओ, एग रायाय ओलग्गइ, सो य बहुसो २ परिभषइ उदाइस्स, ताहे सो रायपुत्तो पायवडिओ|| विष्णवेइ-अहं तस्स पीई पिबामि नवरं मम वितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमि
गपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पबइओ, ४ सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिति धम्मकहानिमित्तं,
अण्णया वेयालियं, आयरिया भणंति-गेहह उवगरणं राउलमतीमो, ताहे सो झडित्ति उडिओ, गहियं उबगरणं, पुबाट संगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, पाटलिपुत्रस्योत्पतिः । स उदायी तन्त्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान् ) दण्डान् मनीषणं भयरूगवति, ते चिन्तयन्ति-कथमहो
(पि अपराध राज्य हतं, स राजा नष्टः, तस पुत्रो माभ्यन् वापिनीमागतः, एकं राजानमवलगवति. IC बहुशः २ परिभूयते सदाविना, सदा स राजपुत्रः पादपतितो विज्ञपयति-अहं सस्थ जीवितं पियामि परं मम द्वितीयो भव, तेन मतिश्रुतं, गतः पाटलिपुत्रं, वाशमध्यमृगपरम अवलय छिजमलममाना साधव आयान्ति तान् भाषातः प्रेक्षते, तदेकरसाचार्यख भूले प्राजिता, सर्वो पर्यंत भाराबा तख प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोष करोति, तप्राचार्या आधान्ति धर्मकथानिमिर्च, मन्यदा वैकालिक, आचार्या भणन्ति-गृहाणोपकरणं राजकुलमतिगच्छामः,IA तदा ससटिति स्थितः, गृहीतमुपकरणं पूर्वसंगोपिता काळोहकतरिका सापि गृहीता, प्रच्छन्ना कृता, भतिगती राजकुर्क, चिरं धर्मः कथितः, आचार्याः प्रमुला,
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~69~