________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
आवश्यक- हारिभद्रीया
प्रत
सूत्रांक
॥६८७॥
संगमाओ (पं० १७५००) एंति नवत्ति जहा निरयावलियाए ताहे पवइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ प्रतिकसामी समोसढो, ताहे कोणिओ चिंतेइ-पहुया मम हत्थी चकवडीओ एवं आसरहाओ जामि पुच्छामि सामी अहं चकवट्टी मणाध्यक होमि नहोमित्ति निग्गओ सब्बबलसमुदएण, वंदित्ता भणइ-केवइया चकवट्टी एस्सा ?, सामी भणइ-सबे अतीता, पुणो योग०५शि भणइ-कहिं उववज्जिस्सामि', छट्ठीए पुढवीए, तमसदहतो सवाणि एगिंदियाणि लोहमयाणि रयणाणि करेइ, ताहे सब-क्षिायो बजबलेणं तिमिसगुहं गओ अहमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चक्रवट्टिणो जाहित्ति, नेच्छइ, हृत्थिविलग्गोस्वाम्युको मणी हस्थिमधए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छडिं गओ, ताहे रायाणो उदाई ठावंति, उदाइस्स चिंता जाया-त्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्थुति पेसिया, तेवि एगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिति, किह सा पाडलित्ति,
संग्रामात् आगमिष्यन्ति भवेति !, यथा निरयावसिकायो तदा प्रमजिताः, तदा कोणिकश्चम्पामागतः, नत्र स्वामी समवस्तः, तदा कोणिकमिन्तयति-बहवो मम हस्तिनचक्रवर्तिनः (यथा) एवमयरथा: यामि पृच्छामि स्वामिनं बाई पक्रवर्ती भवामि न भवामीति ! निर्गतः सर्ववलसमुदवेन, बन्दिया |
॥६८७॥ भणति-कियन्तश्चक्रवर्तिन एण्याः १, खामी भणति-सर्वेऽतीताः, पुनर्भणति-कोपरखे, षष्टया पुण्या, तबधानः सीपये केन्द्रियाणि रक्षानि कोहमयानि करोति, सदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालका-भसीता द्वादशा चक्रवर्तिमो याहीति, नेच्छति, इस्तिविलमो मणि इस्तिमस्तके कृत्वा | दम्झेन द्वारमाहन्ति, तदा कृतमाळकेनाहतो गृतः वहीं गतः, सदा राजान बदायिन स्थापयन्ति, उदाधिनचिन्ता जाता-भत्र नगरे मम पिताऽऽसीत् , ब| त्यान्यनगर कारवति, मार्गयत वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटकायाः उपर्यवदारितेन तुण्डेन चाषं पश्यन्ति, कीटिकास्तवाश्मन सुखमायान्ति, कथं सा पाटले ति,
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~644