________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
--
-
प्रत
सूत्रांक
सो मउलं पणामेइ एयस्स तुझे अरसित्ति, कह , ताहे भणइ-परिसिओ कण्णाओ ममं तावपेच्छह, तीए सह संवसह हियहियओ कओ, एवं वच्चइ कालो, सा पुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेण सिह-जाहे मेहुणं सेवामि, तीए रणो सिह मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरि जोगा दरिसिया, एवं रक्खामो, ते य पज्जोएण भणिया-सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसद्यो मारिओ सह तीए, ताहे नंदीसरो ताहिं विजाहिं अहिडिओ आगासे सिलं विउविचा भणइ-हा दास! मओसित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि एगावराहंति, सो भणइ-एयरस जइ तवरथं अचेह तो मुयामि, एयं च णयरे २ एवं अवाउडियं ठावेहत्ति तो। मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ती । ताहे नगरि सुणियं कोणिओ अइगओ गद्दभनंगलेण गाहाविया, एस्धंतरे सेणियभजाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयर-अम्हें पुत्ता |
ACROSCACN
दीप अनुक्रम [२६]
सासुकुलमर्पयत्येतस्य स्वमहंसीति, कथं १, सदा भणति-इंश्यः कन्या मां तावत् प्रेक्षख, तया सह संचसति हतहदयः कृतः, एवं मजति कालः, सा पृक्छति-कस्यां येलायां देवता अपसरन्ति, नोक-पदा मैथुन सेवे, सया राजे कथितं मा मां मारयतेति, पुरुषैरङ्गस्योपरि योगा दक्षिता, एवं रक्षयामः, ते च प्रद्योतेन भणिता-सहतया मारयत मा दुरारब्ध काई, तदा मनुष्याः गन्दीश्वरस्ताभिषिचाभिरधिष्ठित आकाशे शिला विकुळ भणति-हा दास!मृतोऽसीति, तदा सनागरो राजा शाटिकापटः क्षमस्कमपराधमिति, स भणति । यदि एनमेतदवस्थ भर्चयत, तदा मुजामि, पूनं च नगरे २ एवमप्रावृतं स्थापयतेति तदा मुशामि, तदा प्रतिपन्नः, तदाऽऽयतनानि कारितानि, एषा महेश्वरस्वोपतिः । तदा नगरी न्यो कोणिकोऽतिगतः गईभलालेन कृष्टा, अत्रान्तरे श्रेणिकभार्याः कालिकादिका पृष्ठन्ति भगवन्त तीर्थकर-असा पुत्राः
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~634