________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
॥६८४॥
सत्तावणं, ताहे जुद्ध संपलग्गं, कोणियस्स कालो दंडणायगो, दो बूहा काया, कोणियस्स गरुडवूहो चेडगस्स सागर- प्रतिकहो, सो जुझंतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेण
सोनोगमणाध्य. सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए २ आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण
योगसं०
IDशिक्षायां कालादीया, एक्कारसमे दिवसे कोणिओ अहमभत्तं गिण्हइ, सक्कचमरा आगया, सको भणइ-चेडगो सावगोत्ति अहं न
वनस्वाम्यु. पहरामि नवरं सारक्खामि, एरथ दो संगामा महासिलाकंडओ रहमुसलो भाणियवो जहा पण्णत्तीए, ते किर चमरेण चेटककोविउविया, ताहे चेडगस्स सरो वइरपडिरूवगे अप्फिडिओ, गणरायाणो नद्या सणयरेसु गया, चेडगोवि वेसालि गओ, णिकयुद्ध रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहिजंतस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे दिवे, कोणिओषि परिखिजा हस्थिणा, चिंतेइ-को उवाओ जेण मारिजेजा, कुमारामच्चा भणंति-जइ नवरं हत्थी|
दीप अनुक्रम [२६]
सप्तपश्चाशत्, तवा युद्ध प्रवृत्तं, कोणिकरण काको दण्डनायकः द्वौ म्यूही कृती, कोणिकस्स गरुडम्यूहवेटकस्य सागरम्यूदः, स युध्यमानः कालस्ताबहनो यावधेटकः, चेटकेन चैकस्य शरस्याभिप्रहः कृतः, स चामोषः, तेन स कालो मारितः, भर्म कोणिकवलं, प्रतिलिचाः स्वके २ मावासे गताः, एवं | दशभिर्दिवसर्दशापि मारिताटकेन काकादयः, एकादशे दिवसे कोणिकोऽष्टमभक्त गृहाति, शऋचमरावागती, पाको भणति-धेटकः श्रावक इसाई न प्रहरामि
गवर संरक्षयामि, अन्न द्वौ संमामी महाधिलाकण्टकरथमुपाली भणितम्पी वथा प्रशली, तौ किक चमरेण विकुर्विती, तवा पेटकस शारो वनप्रतिरूपके रस |लितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि पैशाची गता, रोधकसजा स्थितः, एवं द्वावधा वर्षाणि जातानि बध्यमाने, मत्र परोधके दलनिकली सेच| नकेन निर्गसी बर्क मारयतः विषसे दिवसे, कोणिकोऽपि परिसियते हल्लिना, चिन्तयति- पायो येन मार्येते, मारामाल्या भणन्ति-पवि नवरं इस्ती
॥६८४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~58~