________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१६२३] भाष्यं [२५३...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
SCk
पत्र
प्रत सूत्रांक
1-
एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः के साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥११२३॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्ध प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥१॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृतिः सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते ॥१॥ यदर्जित विरच(मंच)यता सुबोध्या पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् भवे भवे तेन ममैवमेव,भूयाजिनोक्तानुमते प्रयासः॥२॥
अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावई च, सर्वत्र माध्यस्थमवामुवन्तु ॥२॥ समाप्ता चेयमावश्यकटीका । द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया(संख्यया)। अनुष्टुप्छन्दसा मानमस्या उद्देशतः |
कृतम् ॥१॥ अंकतोऽपि ग्रन्थान २२०००
दीप अनुक्रम [८४-९२]
%A5*567
15%
... अत्र अध्ययनं -६- 'प्रत्याख्यानं' परिसमाप्तं भाग-३१[आगम-40/4], नियुक्ति:- (१२७३.अपूर्ण से १६२३)
+ (अध्ययन ४.अपूर्ण से ६ पूर्ण) 'आवश्यक'-मूलसूत्र [१/४] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) ।
भाग
~420