________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६२३] भाष्यं [२५३...]
प्रत
सूत्रांक
11८६५
आवश्यक- क्रियैव कर्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितं, यत उक्तम्-"चेयकुलगणसंघे आयरियाण चपवयण सुए य । स-12प्रत्याख्या हारिभ- ४ सुवि तेण कयं तवसंजममुजमतेणं ॥१॥ इतश्चैतदेवमङ्गीकर्तव्यम्-यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि नाध्य० द्रीया विफलमेवोक्त, तथा चागमः-"मुंबहुंपि सुयमहीयं किं काही चरणविष्पहीणस्स? । अंधस्स जह पलित्ता दीपसयसहस्सको
डीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः। एवं तावत् क्षायोपशमिक चारित्रमङ्गीकृत्योक्त, चारित्रं क्रिये-18 त्यनर्थान्तरं, क्षायिकमष्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुपन्नकेवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशा-क्रियाप्राधान्यख्यापनपरः४ स नयो नाम क्रियानय इत्यर्थः । अयं च नामादी षविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्त क्रियानयः, इत्थं ज्ञानक्रियानय| स्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्व , पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-सब्वेसिंगाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयशाह-सव्वेसिपिगाहा व्याख्या'सर्वेषा'मिति मूलनयानां अपिशब्दात् तभेदानां च नयानां-द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा
||८६५॥ चैत्यकुळगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोगाच्छता ॥1॥ २ सुषकपि श्रुतमधीतं किं करिष्यति चरण| विप्रहीम । अन्धस्य यथा प्रदीसा दीपशतसहसकोव्यपि ॥1॥
दीप अनुक्रम [८४-९२]
JamEajamin
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~419~