________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
हारिभद्रीया
प्रत सूत्रांक
॥६७६॥
CON
| अन्नपक्कं गहाय निग्गया, तंपि भिण्णं, तइयपि भिण्णं, तुट्ठो य साहइ, जहाविहिं बत्तीसंगुलियाउ देइ, कमेण खाहि, ४.४ प्रतिक्रमबत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिजासि एहामित्ति, ताए चिंतियं-केचिरं बालरूवाणं असु- मणाध्य. इयं मल्लेस्सामि, एयाहिं सबाहिवि एगो पुत्तो हुज्जा, खइयाओ, तओ णाहूया बत्तीस, पोट्ट वहुइ, अद्धितीए काउस्सग्गं | योगसं० ठिया, देवो आगओ, पुच्छइ, साहइ-सबाओ खइयाओ, सो भणइ-दुहु ते कयं, एगाउया होहिंति, देवेण उवसामियं शिक्षाया
वज्रस्वाउ असायं, कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसबया वहुंति, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया। इओ
म्यु०अभ य वेसालिओ चेडओ हेहय कुलसंभूओ तस्स देवीर्ण अन्नमन्नाणं सत्त धूयाओ, तंजहा-पभावई पउमावई मियावई सिवा
दि योदन्तः जेठा सुजेहा चेल्लणत्ति सो चेडओ सावओ परविवाहकारणस्स पञ्चक्खायं (ति) धूयाओ कस्सइ न देइ, ताओ मादि| मिस्सग्गाहिं रायाणि पुच्छित्ता अन्नेसि इच्छियाणं सरिसयाणं देइ, पभावती वीईभए णयरे उदायणस्स दिण्णा पउमावई |
अम्बपर्क गृहीचा निर्गता, तदापि भिक्ष, सूतीपमपि भिक, तुम कथयति, यथाविधि विकटिका ददाति, कमेण खादयः, द्वाविंधात् पुत्रा भवि. त्यम्तीति, यथा च से किजिन प्रयोजनं तदा संस्मरेः आयास्वामीति, क्या चिन्तित-कियश्चिरं बालरूपाणामाचि मयिष्यामि, एताभिः सांभिरपि एका पुनो भवतु, खादिताः, तत त्पना द्वाविंशत, उदरं वर्धते, अश्या कायोरस, स्थिता, देव आगतः, पृच्छति, कथयति, सर्वाः सादिताः, स भणसिदांचया।
॥६७६॥ कृतं, एकायुष्का भविष्यन्ति, देवेनोपयामितं बसात, कालेन द्वात्रिंशत् पुत्राः जाताः, श्रेणिकस सटग्ययसो वर्धन्ते, तेउविरहिता जाता देवदत्ता इति विख्याताः, इतब बैशालिकोटको हैहयकुलसंभूतो तस्य देवीनामन्याभ्यास सप्त दुहितरः, तद्यथा-प्रभावती पद्मावती मृगावती शिवा ज्येहा सुज्येष्ठा चेहणेति, स चेटकः श्रायकः परवीवाहकरणस्य प्रत्याख्यातमिति दुहितः कचित् न दवाति, ता मातृमिश्रकादिभिः राजानं पृष्टाम्येभ्य इष्टेभ्यः सोम्यो दीयन्ते, प्रभावती बीतभये प्रदायनाय दत्ता पद्मावती
दीप अनुक्रम [२६]
M
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~42