________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
सूत्रांक
तेण सत्तमे दिवसे दूती पेसिया, एउ एकलउत्ति भणिओ आगओ, गवक्खए विलग्गो, मणुस्सेहिं पडिबद्धो पालंकेण सम, हीरइ दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विज्जघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पाविओ रायगिह, सेणियरस कहियं, असिं अछित्ता आगओ, अभएण वारिओ, किं कजउ, सकारिता विसज्जिओ, पीई। जाया परोप्पर, एवं ताव अभयस्स उहाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उहाणपारियावणिया कहिजइ, तत्य रायगिहे पसेणइसतिओ नागनामा रहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ इंदक्खंदादी णमंसद, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेण कजं, तेण वेजोवएसेण तिहिं सयसहस्सेहिं तिणि तेलकुलवा पक्का, सक्कालए संलाबो-एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तजातियरूवेण निसीहिया कया, उहित्ता वंद इ, भणइ-किमागमणं तुझं?, सयसहस्सपायतेलं तं देहि, वेजेण उवइई, देमित्ति अतिगया, उत्तारतीए भिन्न,
[सू.]
दीप अनुक्रम [२६]
तेन सप्तमे दिवसे तूती प्रेषिता, एकाकी भावास्विति भणित आगतः, गवाक्षे विलमः, मनुष्यैः प्रतिबद्धः पल्यकेन सम, प्रियते दिवसे नगरमध्येन, वीधिकरणमूलेन पृश्यते, भणति-वैधगृह नीयते, मातोश्वररुरिक्षतः प्रापितो राजगृह, श्रेणिकाय कथितं, असिमाकृष्यागतः, अभयेन पारितः, किं क्रियता , सत्कारविचा विसृष्टः, प्रीतिात्ता परस्परं, एवं तावत् अभयस्पोट्यागपर्योपणिका, सस्य श्रेणिकस्य चिलणादेवी, तस्या उत्थानपर्यापनिका कथ्यते, तत्र राजगृहे प्रसेनजित्सरको नागनामा रधिकः, तस्य भार्या सुलसा, सोपुत्र इन्द्रस्कन्दादीन् नमस्थति, सा प्राविका नेच्छति, अन्यां परिणय, स भणतितब पुत्रसेन काय, तेन वैद्योपदेशेन त्रिभिः शतसहसैनयः तैलकुलयाः पकाः, एकदा शकालये संलापः-इश्वी खुलसा शाबिकेति, देव आगतः साधुः, तजातीयरूपेण नैधिको कृता, उत्थाय वन्दते, भणति-किमर्थमायननं युष्माकं, शतसहत्रपाकतैलं तदेहि, वैयेनोपदिष्ट, दवामीत्यतियता, अवतारयन्त्या भित्र
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~41