________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१८] भाष्यं [२५३...]
आवश्यक हारिभद्रीया
प्रत्याख्या नाध्य
प्रत
॥८६२||
सत्राक
[सू.]
वित्ती करेइ, [उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि कार्ड जं जस्स जोग्ग पञ्चक्खाणं तं तस्स असढेण कहत अथवाऽयं कथनविधिःआणागिज्झो अस्थो आणाए चेव सो कहेयव्यो। दिह्रतिउ दिहता कहणविहि विराहणा इअरा॥१६१९॥ द्वारम् ॥ ___ 'आणागिज्झो अस्थो'गाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तविनिश्चेयोऽर्थः, अनागतातिकान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनवासी कथयितव्यो, न दृष्टान्तेन, तथा दान्तिका-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते | दोषा भवन्तीत्येवमादिर्दष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयवासी कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दार्टान्तिका-उत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ १६१२. ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाह
पञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ १६२० ।। __'पञ्चक्खाणस्स'गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविध-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति ।
त्ति करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादी करवा यद्यस्य योग्यं प्रत्याक्यार्न तत्तस्मै माडेन कथयितव्य,
दीप अनुक्रम [८४-९२]
ॐANC0
॥८६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~4134