________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [८४-९२]
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [ १६०५ ] भाष्यं [२५३ ...]
तरामि आयंबिलं कार्ड सूलं मे उद्धति, अण्णं वा उद्दिसति रोगं, ताहे ण तीरति करेतुं, एस पंचमो कुडंगो तस्स अट्ठ आगारा-अण्णत्वणाभोगेणं सहस्सागारेणं लेवालेवेणं गिद्दत्थसंसद्वेणं उक्तित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिबत्तियागारेणं बोसिरति । अणाभोगसहसकारा तहेब लेवालेवो जति भाणे पुर्व लेवाडगं गहितं समुद्दिद्धं संविहियं जति तेण आणेति ण भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विचितु मा णवरि गठतु अण्णं वा आयंबिलस्स अप्पाउ जति उद्धरितं तीरति उद्धरिते ण उवहम्मति, गिहस्थसंसद्वेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुमणादीहिं तेण ईसित्ति लेवाडं तं भुज्जति, जइ रसो आलिखिजति बहुओ ताहे ण कष्पति, पारिहायणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरवुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाधाद्वयम्-
पंचैव य खीरा चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाई दो बियडे फाणिए दुन्नि ।। १६०६ ॥ महुपुग्गलाई तिन्नि चलचल ओगाहिमं तु जं पक्कं । एएसिं संसद्धं बुच्छामि अहाणुपुच्चीए ॥। १६०७ ॥
१ न शक्लोम्याचामाम्लं कर्तुं शूलं मे उतिष्ठते, अन्यं वा रोगं कथयति तत्तो न शक्यते कर्त्तुं एप पञ्चमः कुः स्वष्टवाकाराः अन्यत्राना भोगसहसाकारी तथैव लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्टं संलिखितं यदि तेनानयति न भज्यते, दक्षिसविवेको याचामाम्ले पद्धति विकृत्यादिरुक्षिप्य विवेचयतु] मा परं लावन्या भाचामामहामायोग्यं शक्यते उद्धते नोपम्यते, गृहस्थसंपि यदि गृहस्थेन इदा निवर्त भाजनं कृतं व्यञ्जनादिभियां लेपकृतं तेनेपदिति पकृत् सज्यते, यदि रस आहिस्ते बहुस्तदा न कल्पते । पारिष्ठापनिका महत्तरसमाधयखथैव ।
For Funny
by org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 402~