________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०५] भाष्यं [२५३...]
प्रत
द्रीया
सूत्रांक
[सू.]
पाणातिपाते पचक्खाते ण मारिजति एवायंबिलेवि पञ्चक्खाते तंण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यान भोजने प्रत्याख्या तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च धर्तते, तन्निवृत्ती चतुर्विधमप्या- नाध्य० हारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसु अत्थेसु वट्टति भोजने तन्निवृत्ती च, तेण एसच्छलणाआकारार्थे। |णिरत्थया । पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पञ्चक्खातं, तेण हिंडतेण संखडी संभाविता, अण्णं वा उक्कोस लद्धं, आयरियाण दंसेति, भणित-तुज्झ आयंबिल पञ्चक्खातं, सो भणति-खमासमणा! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंविलसद्दो णस्थि, पढमो कुडंगो १, अहवा वेदेसु चउसु
संगोवंगेसु णस्थि आयंबिलं विदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णस्थि, ण जाणामि | पएस तुझं कतो आगतो? तइओ कुडंगो ३, अण्णाणेण भणति-ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति ?, अहं | जाणामि-कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति
प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, पुषा छलना, इयोरधयोर्वर्तते तेनैषा छलना निरर्थिका । पञ्च कुटना: लोके वेदे समये अज्ञाने वळाने कुटा इति, एकेनाचामाम्लस्य प्रत्याख्यातं, तेन हिण्डमानेन संखढी संभाविता, अन्यहोरकृष्ट ला, आचार्येभ्यो | दायते, भणित-स्वयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण! अमाभिबहूनि लौकिकानि शास्त्राणि परिमीलितानि, तन्त्र चाचामाम्लशब्दो नाति ८५६॥ प्रथमः कुटाः, अथवा वेदेषु चतुर्प साझोपानेषु नास्त्याचामाम्लं द्वितीयः कुटाः, अथवा समये चरकचीरिकभिक्षुपाण्डवाणां, तथापि नास्ति, न जानामि | युष्माकं एप कुत भागतः, तृतीयः पुनः, अशानेन भणति-न जानामि क्षमाश्रमणाः! कीयामाचामा भवति, आहे जाने कुसणैरपि नेम्यते इति तेन । गृहीतं, मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्धः कुडो, ग्लानो भणति
दीप अनुक्रम [८४-९२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~401