________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५८६...] भाष्यं [२५३]
प्रत्याख्या नाध्य १०प्रत्याख्यानानि
प्रत सूत्रांक
:45
दीप अनुक्रम
आवश्यक-13 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो हारिभ
ति निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्थावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च बिधा-सूत्रानुगमो द्रीया
नियुक्त्यनुगमश्च, तत्र निर्युच्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य- ॥८४९।।
नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिसे य' इत्यादि, 'किं कतिविध मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्त-"सुत्तं मुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तफासियनिजुत्तिणया य समग तु वच्चंति ॥१॥" अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्र
सूरे उग्गए णमोकारसहितं पञ्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइम, अण्णत्व अणाभोगेणं सहसाकारेणं वोसिरामि।
अस्य व्याख्या-तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पविधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैच, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिर्म, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशूभोजने'
सूत्र सूत्रानुगमः सूत्रालापकगत निक्षेपः । सूप्रस्पर्शिकनियुक्किनयाश्च युगपदेव बजन्ति ॥ १॥
[८२]
1८४१॥
JANEaia
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ नमुक्कारसहितं आदि प्रत्याख्यानानि कथयते
~387