________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६] भाष्यं [२४५]
आवश्यकहारिभद्रीया
SO
प्रत सूत्रांक
॥८४७॥
[सू.]
भूतैः प्रज्ञप्ता-प्ररूपिता, कैः-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सद्धेपेणेति गाथार्थः ॥ २४५ प्रत्याख्या अधुना षविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं पविधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभापणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसदहणे त्यादि, तत्र शुद्धिशब्दो
१०प्रत्या
ख्यिानानि द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ १५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्य-४ द्वारावयवार्थप्रतिपादनायाहपचक्खाणं सब्वन्नदेसिज जहिं जया काले । तं जो सद्दाइ नरोतं जाणसु सहहणसुद्धं ॥ २४६ ॥ (भा०) पचक्खाणं जाणइ कप्पे जं जंमि होइ कायन्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥२४७ ।। (भा०)|
प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं| साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविध श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पशयामेवा| श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचा-18 रात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ २४६ ॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्तव्यं मूलगुणोत्तरगुणविषय तज्जानीहि ज्ञानशुद्धमिति गाथार्थः ॥ २४७ ॥ विनयशुद्धमुच्यते, तत्रेय गाथाकिइकम्मस्स विसोही पउंजई जो अहीणमइरिसं।मणवयणकायगुत्तोतं जाणसुविणयओ सुद्धं ॥२४८॥ (भा०)
दीप अनुक्रम [८१..]
*
R- SCRESSES
-5
॥८४७॥
JAMERIAL
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~3830