________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८५] भाष्यं [२४४]
प्रत
सूत्रांक
वा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सदृगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज ण दोसो, अह पाणगस्स सण्णाभूमि वा गतेण संखडीभत्तादिगं वा होज ताहे साधूणं अमुगत्थ संलडित्ति एवं उवदिसेज्जा । उवदेसत्ति गतं । जहासमाही णाम दाणे उवदेसे अ जहासामस्थ, जति तरति आणेदुं देति, अह न तरति तो दवावेज वा उवदिसेज वा, जथा जथा साधूणं अपणो वा समाधी तथा तथा पयतित जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकार:संविग्गअण्णसंभोल्याण देसेज सङगकुलाई । अतरंतो वा संभोइयाण देजा जहसमाही ॥२४४॥(भा०) । गतार्थी, णवरमतरतस्स अण्णसंभोइयस्सवि दातबं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार:सोही पञ्चक्खाणस्स छविहा समणसमयकेहिं । पन्नत्ता तित्थयरेहिं तमहं धुच्छ समासेणं ॥ २४५॥ (भा०) सा पुण सदहणा जाणणा यविणयाणुभासणा चेव । अणुपालणा विसोही भावषिसोही भवे छट्ठा ॥ १५८६ ॥ | शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य पविधा-षट्प्रकाराश्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्न-1
संविभ्योऽन्यसांभोगिकेभ्यो बयैतानि दानकुलानि भाबककुलानि वा, अशक्नुवन् सांभोगिकेभ्योऽप्युपदिशेन दोषा, अथ पानकस्य संज्ञाभूमि वा गतेन संखडीभक्तादिकं या भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत , उपदेश इति पतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य, पदि शक्नोति मानीव ददाति अथ न पामोति तदा दापयेदोपदिशेद्रा, वथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितम्यं वधासमाधीति व्याख्यातं । २ गवरमशावतोऽन्यसांभोशिकावापि दातव्यं
दीप अनुक्रम [८१..]
मा.११३
IndiaTary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~382