________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-११] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...',
प्रत
सूत्रांक
[सू.११]
दीप
अथिरचित्तो आहारे ताव सर्व देस वा पत्थेति, विदियदिवसे पारणगस्स वा अप्पणो अट्ठाए आढत्ति कारेइ, करेइ वा इम २ वत्ति कहे धणिय बट्टइ, सरीरसकारे सरीरं बट्टेति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सवाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संवाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो चंभचेरेणंति, अवाबारे | सावजाणि धावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतघोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं, अधुना चतुर्धमुच्यते, तत्रेदं सूत्रम्
अतिहिसंविभागो नाम नायागपाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्चतंजहासचित्तनिवेवणया सचित्तपिहणया कालइक्कमे परवधएसे मच्छरिया य १२॥ (सत्र) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिनतिनः मुख्यः साधुरेवातिथिस्तस्य |
स्थिरचित आहारे तावत् सर्व देश धा प्रार्थयते द्वितीयदिवसे वाऽऽत्मनः पारणकसा आइति करोति कुन वेदमिदं पति कथायामपन्य वर्तते, शरीरसाकारे शरीरं वर्तवति इमभुकेशान वा रोमराज वा शाराभिप्रायेण संस्थापयति, निदाये वा शरीर सिथति, एवं सर्वाणि शरीरविभूषाकारणानि न |परिहरति ब्रह्मचर्य पेहली किकान् पारलौकिकान् वा भोगान् प्रार्थयते संयाधयति वा, अथवा शब्दसरसरूपगन्धास्वामिलष्यति, कदा अह्मचयपोषधः पूर|विष्यति खाजिताः को महाचर्येणेति । अव्यापारे सावधान् व्यापारयति कृतमकृतं वा चिम्तयति, एवं पनातिचारशुदोऽनुपालनीयः ।
अनुक्रम [७९]
CAMEaintin
HOTaram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ अतिथिसंविभाग व्रतस्य वर्णनं क्रियते
~362