________________
आगम
(४०)
प्रत सूत्रांक
[सू.११]
दीप
अनुक्रम
[७९]
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.-११] / [गाथा-], निर्युक्तिः [१५६१...] भाष्यं [२४२...],
आवश्यक
॥८३६॥
धम्मं शाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदत्रतमतिचाररहारिभ- 4 हितमनुपालनीयमित्यत आह-'पोसघोववासस्स समणो'० पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पश्चातिचारा द्रीया ज्ञातव्या न समाचरितव्याः, तद्यथा अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारी, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीयस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम् उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षित दुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः शचैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शथ्यासंस्ताराद्युपयोगिनः पीठ (फल) कादेरपि । एत्थं पुणमायारी कडपोसधो णो अप्पडिलेहिया सर्ज दुरुहति, संचारगं वा दुरुहर, पोसहसा वा सेवइ, दग्भवत्थं वा सुद्ध *वस्थं वा भूमीए संधरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा । ॐ तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारी, इह प्रमार्जनं शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति दुष्टम् अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठचूतखेलमलाद्युपलक्षणं, शेषं भावितमेव । तथा पोपधस्य सम्यक् प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम् - अनासेवनम् । एत्थ भावना-कतपोसधो
Education
१ धर्मध्यानं ध्यायति यथा सानुगुणानेतानहं मन्दभाग्योऽसमय धारयितुं विभाषा । २ अत्र पुनः सामाचारी कृतशेषवो नातिल राज्यमारोहति संस्तारकं वारोहति पोषधशालां वा सेवते दर्भवनं वा शुद्धवखं वा भूमौ संस्तृणाति कायिकी भूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा ३ अत्र भावना कृतपोषधो
For Fans Only
६प्रत्याख्या 'नाध्य० श्रावकत्रताधि०
~361~
||८३६॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः