________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-६] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत्याख्या नाध्य०
प्रत
ताधिक
सूत्रांक [सू.६]
आवश्यक-क्षेत्रवृद्धिः [इति -एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपन्ने कार्य हारिभ- योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैय स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेर्धश:-अन्तान। द्रीया
स्मृत्यन्त नं किं मया परिगृहीतं कया मर्योदया प्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तभ्रंशे तु निय॥८२७॥
मत एव नियमभ्रंश इत्यतिचारः । एत्थ य सामाचारी-उहं जं पमाणं गहितं तस्स उवरि पचतसिहरे रुक्खे बा मकडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमि बच्चेज्जा, तत्थ से ण कप्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अद्यावय हेमकुडसम्मेयसुपतिउज्जतचित्तकूडअंजणगमंदरादिसु।। पवतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरियं जंपमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितवं, खेत्तवुड्डी सावगेण ण कायबा, कथं !, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्पतित्तिकातुं अवरेण आणि जोयणाणि पुबदिसाए संछुभति, एसा खेतवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होजा णियत्तियवं, विस्तारिते य
दीप अनुक्रम [६९]
%20-0-70
८२७॥
अत्र च सामाचारी ऊर्य यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी या श्रावकस वसमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि ब्रजेत् , तन्त्र तस्य न कल्पते गन्त, यदा तु पतितं अन्येन वा मानीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसमेतमुप्रतिष्ठोजवन्तचित्रकूटाअनकमन्द ||
रादिषु पर्वतेषु भवेत्, एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग् यत् प्रमाणं गृहीतं तत् निविधेनापि करणेन तनातिकान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्तपा,11 १ का ?, स पूर्वस्वां भाण्वं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमपंतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एपा क्षेत्र
| वृद्धिस्तस्य न कापते कर्त, स्थायधतिकान्तो भवेत् निपतितव्य, विस्मतेच
Farorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~343