________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-५] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...',
प्रत सूत्रांक [सू.५]
-CHICK5
गुणवतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगनतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणवतस्वरूपाभिधित्सयाऽऽह
दिसिवए तिविहे पन्नत्ते-अदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो इमे पञ्चतंजहादिउहदिसिपमाणाइकमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइकमे खित्तवुड्डी सइअंतरद्धा ६॥ (सूत्र) AI दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां।
संवन्धि दिक्षु वा ब्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिगवतं, एतचौघतः त्रिविधं प्रज्ञष्ट तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊध्वादिग् ऊचे दिग् तत्सम्बन्धि तस्यांबा व्रतं ऊर्ध्व दिग्वतं,पतावती दिगूद्ध पर्वताचारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग अधोदिक तत्सम्बन्धि तस्यां वा प्रतं अधोदिगव्रतं-अर्वाग्दिगत्रतम् , एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यग्दिशः-पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्वतं, एतावती दिन पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो' दिग्बतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्ध्वदिममाणातिक्रमः यावत्पमाणं परिगृहीतं तस्यातिलानमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यगदिममाणातिक्रमः, क्षेत्रस्य वृद्धिः।
दीप अनुक्रम [६८]
-
%-
-56--56-0-
JAMEairabina
Satarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ दिक्परिमाणं व्रतस्य वर्णनं क्रियते
~342