________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम [२६]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८३ ] भष्यं [२०६...],
ऐसा गयग्गपयस्स उत्पत्ती, तस्थ महागिरीहिं भत्तं पञ्चकखायं देवत्तं गया, सुहत्थीवि उज्जेणिं जियपडिमं वंदया गया उज्जाणे ठिया, भणिया य साहुणो-बसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिडिभजाए घरं भिक्खरस अइगओ' पुच्छिया ताए कओ भगवंतो ? तेहिं भणियं सुहत्थिस्स, वसहिं मग्गामो, जाणसालाउ दरिसियाड, तत्थ ठिया, अन्नया पओसकाले आयरिया नलिणिगुम्मं अज्झयणं परियइंति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं भज्जाहिं समं उवललइ, तेण सुत्तविबुद्धेण सुयं, न एवं नाडगंति भूमीओ भूमीयं सुणतो २ उदिष्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पयामि, असमत्थो य अहं सामन्नपरियागं पालेडं, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भतं पञ्चवखायं सुकुमाल पहिं
१ एषा गजामपदकस्य उत्पत्तिः तत्र महागिरिभिर्भकं प्रत्याख्यातं देवत्वं गताः, सुहसिनोऽपि उज्जयिनों जीवत्यतिमावन्दका गताः, उद्याने स्थिताः भणित साधवः वसतिं मार्गयतेति तत्रैकः संघाटकः सुभद्रायाः श्रेष्ठिभाषांचा गृई भिक्षायातिगतः पृष्टास्तया कुतो भगवन्तः ?, तैर्भणितं सुहस्तिनः, वसतिं मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले आचार्य नलिनीशुष्ममध्ययनं परिवर्तयन्ति तस्याः पुत्रोऽन्ती सुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपललति तेन सावयुद्धेन श्रुतं नैतनाटकमिति भूमे भूमिमुतीर्णः श्रवन् बहिर्निर्गतः बेटशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति अहं अवन्तिसुकुमाल इति नलिनीगुल्मे देवोऽभवं तस्मायुत्सुकः प्रजामि, असमर्थवाहं श्रामयं पालयितुं इङ्गिन करोमि तेऽपि ( भणन्ति - ) मातुमचवित्वा तेन पृष्टेति नेच्छति, स्वयमेव लोघं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं वृत्तं श्मशाने कंरकु ख्यातं सुकुमालयोः
तत्र भक्तं प्रत्या
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~29~