________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८३] भाष्यं २०६...],
आवश्यकहारिभद्रीया
%
प्रत सूत्रांक [सू.]
॥६६९॥
4-4-58-
-
को एसि , जत्थ सो एलकच्छओ, अण्णे भणति-सो चेव राया, ताहे दसण्णपुरस्स एलकच्छ नार्म जाय, तत्थ गयग्गपयओ परओ, तस्स उप्पत्ती, तस्थेव दसण्णपुरे दसण्णभद्दो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोवणेण|8|
दमणाध्य. रूवेण य पडिबद्धो परिसं अण्णस्स नत्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे SIMa सो चिंतेइ-तहा कले वंदामि जहा केणइन अण्णेण वंदियपुबो, तं च अज्झत्थियं सको णाऊण एइ, इमोवि महया इडीए| तपसि आ
अनिश्रितनिग्गओ वंदिओ य सबिड्डीए, सकोवि एरावणं विलग्गो, तत्थ अह दंते विउबेइ, एकेके दंते अडवावीओ एकेकाए यावीए यमुहागिअहह पउमाई एकेक पउमं अपत्तं पत्ते य २ बत्तीसइबद्धनाडगं, एवं सो सबिड्डीए एरावणविलग्गो आयाहिणं पयाहिणं युदा० करेइ, ताहे तस्स हस्थिस्स दसण्णकूडे पथए य पयाणि देवप्पहावेण उद्वियाणि, तेण णाम कयं गयग्गपदग्गोत्ति, ताहे सो| दसन्नभद्दो तं पेच्छिकण एरिसा कओ अम्हारिसाणमिद्धी?, अहो कएलओऽणेण धम्मो, अहमवि करेमि, ताहे सो पचयइ,
कुत भावासि, यत्र स एडकाक्षः, अन्ये भणन्ति-स एव राजा, तदा दशाणपुरस्मैडकाक्षं नाम जातं, तत्र गजानपदः पर्वतः, तस्योत्पत्तिः-दशाण-४ परे दशाणभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधा, एवं स बावनेन रूपेण च प्रतिबद्धोऽन्यखेडयां नास्तीति, तस्मिन् काले तमिान् समये भगवतो महावीरस्य दयार्णकूटे समवसरण, सदास चिन्तयति तथा कन्ये वन्दिताहे यथा केनचिनान्येन वन्दितपूर्व: सध्यसितंशको शावाध्याति, अधमपि ॥६६९॥ महत्या का निर्गतो बन्दिता सर्वा, शोऽवरावणं विसमा तत्राट दन्तान् बिकुर्वति, एकैमिन पन्ते अशष्ट बापी। एकैकयां वाच्यामा पद्मानि पुकैक पद्ममष्टपन पत्रे पोपहाविशद नाटकं, एवं स सर्वया ऐरावणविला आदक्षिणं प्रदक्षिणं करोति, तदा तस्य इतिनो शारे पर्वते च पादा देवताप्रभावेनोस्थिताः, तेन नाम कृतं गजाप्रपदक (वाम) इति, तदा स दशाणभवता प्रेक्ष्य इंदशी कुतोऽस्माकमृद्धिः, अहो कृतोऽनेन धर्मः, अहमपि। करोमि, सदा स प्रबजहि,
दीप अनुक्रम [२६]
6
-
R
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~28~