________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५४७] भाष्यं (२३६...],
प्रत
सूत्रांक
न्तरसंग्रहपरं च, तत्र 'नाभित्ति नाभीओ हेटो चोलपट्टो काययो, करयलेत्तिसामण्णेणं हेवा पलंवकरयले 'जाव कोप्परे'त्ति
सोऽविय कोप्परेहिं धरेयबो, एवंभूतेन कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोकारेण अवसाणे लिथुई दायवेति गाथार्थः ॥ १५४७ ॥ गतं प्रासङ्गिक, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोकदोषरहितोऽपि यस्यायं
कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाहदवासीचंदणकप्पो जो मरणे जीविए य समसपणो। देहे य अपडिबद्धो काउस्सग्गो हबह तस्स ॥ १५४८ ॥
तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥१५४९॥
इहलोगंमि सुभद्दा राया उइओद सिटिभजा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ॥१५५० ।। BI 'वासीचंदनकप्पो'गाहा व्याख्या-वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्था, उच-"जो चंदणेण बाह
आलिंपइ वासिणा व तच्छेइ । संथुणइ जो व निदइ महरिसिणो तत्थ समभावा ॥१॥" अनेन पर प्रति माध्यस्थ्यमुक्कं ही भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिवद्धः चशब्दादुपकरणादौ च, कायो
दीप अनुक्रम [६२]
नाभितोश्वस्तात् चोलपट्टका कर्तव्यः, करतलेति सामान्बेन मधस्सात् प्रलम्बकरतलः बावत् पूर्वराभ्या-सोऽपि च कूपराभ्यां धारयितम्या, तबस्सारिते च-कायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिदातम्या । २ यनन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संसौति को वा निन्दति महर्षयतत्र
समभावाः॥१॥
आ०१३
arorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~286