________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५२९] भाष्यं [२३३],
प्रत
सूत्रांक
2064-560%ASSACSCGOCCASS
देसिय राइय पक्खिय चउमासे या तहेव वरिसे य। एएसु हुंति नियया उस्सग्गा अनिअया सेसा ॥ १५२९॥ साय सयं गोसद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे असहस्सं च वारिसए ॥ १५३० ॥ |चत्तारि दो दुवालस वीसं चत्ताय हुंति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अ वरिसे य॥१५३१॥ पणवीसमद्धतेरस सिलोग पन्नतरि च बोडव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए ॥१५३२॥
निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं प्रतिपादयन्नाह'सायत्ति सायं-प्रदोषः तत्र शतमुच्छासानां भवति, चतुभिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ॥१५३०॥ उच्छासमान चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह-'चत्तारित्तिगाहा भावितार्था ॥१५३१॥ अधुना श्लोकमानमुपदर्शयन्नाह-पणवीसे'तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छासैः श्लोकः परिगृह्यते ॥ १५३२ ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथागमणागमणविहारे सुत्ते वा सुमिणदसणे राओ । नावानइसंतारे इरियाव हियापडिकमणं ॥ १५३३ ॥ भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ॥२३४॥ बारम् (भा) नियआलयाओ गमणं अन्नस्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥१॥(प०) उद्देससमुद्देसे सत्तावीसं अणुनवणियाए । अद्वैव य ऊसासा पठ्ठवण पडिकमणमाई ॥ १५३४ ॥
दीप अनुक्रम [६२]
photorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~278~