________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा १-५], नियुक्ति: [१५२४] भाष्यं [२३१...,
प्रत सूत्रांक ||गा.||
दीप
कट्ठति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाजस्सग्गपजतमइयारं चिंतेइ,
आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयार ण चिंतेति ?, उच्यते, मानिमत्तो न सरा अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ॥१५२५॥15॥ हा निद्दामत्तो-निहाभिभूओन सरह-न संभरद मुष्ठ अइयारं मा घट्टणं णोऽण्णं अंधयारे बंदतयाणं, कितिअकरणहैदोसा वा, अंधयारे अदसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पचूसे आइए तिणि काउस्सग्गा भवन्ति, न
पुण पाओसिए जहा एक्कोत्ति ॥ १५२५ ॥
एत्य पढ़मो चरित्ते दसणसुडीऍ बीयओ होइ । सुपनाणस्स य ततिभो नवरं चितंति तत्व इमं ॥१५२६ ॥ दतइए निसाइयारं चिंतइ चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥१५२७॥
अहमवि भे खामेमी तुम्भेहिं समं अहं च वंदामि। आयरियसंतियं नित्थारगा उ गुरुणो अ वयणाई॥१५२८॥ I ततो चिंतिऊण अइयारं नमोकारेण पारेत्ता सिद्धाण थुई काऊण पुषभणिएण विहिणा वंदित्ता आलोएति, तओ-2
कर्षयन्ति, कायोत्सर्ग च सपछुशिनिमित्त कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचार चिन्तयन्ति । बाह-किनिमित्तं प्रथदमकायोत्सर्ग एवं रात्रिकातिचारं न चिन्तयन्ति !,-निद्रामत्त:-निजाभिभूतो न समरति मुवतिचार मा घट्टनमन्योऽन्य बन्दमानानामन्धकारे कृतिकमाकरण
दोपा वा-मकारेश्दर्शमात् मन्दश्रद्धा म वन्दन्ते, एतेन कारणेन प्रत्यूचे भादी प्रयः कायोत्सगा भवन्ति, न पुनः प्रादोपिके यक इति, सतश्चिन्तयित्वा तिचारान् नमस्कारेण पारयित्या सिदाणमिति स्तुति कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽहोचन्ति, ततः
अनुक्रम [५३-५७]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~270