________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा १-५], नियुक्ति: [१५२४] भाष्यं [२३१...,
प्रत सूत्रांक ||गा.||
आवश्यक- सुकयं आणत्तिपिव लोए काऊणति जहा रपणो मणुस्सा आणत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च काऊण कायोत्सहारिभ-13/पुणो पणामपुवर्ग निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुवर्ग चरित्तादिविसोहि काऊण पुणो सुकयकिति- गोध्य. द्रीया कम्मा संतो गुरुणो निवेदंति-भगवं! कयं ते पेसणं आयविसोहिकारगति, वंदणं च काऊण पुणो उक्कडुया आयरिया- प्रतिक्रमणभिमुहा विणयरतियंजलिपुडा चिहति, जाव गुरू धुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कर्हिति विण-2
| विधिः ॥७९०॥
उत्ति, तओ थुई वहुँतियाओ कहुँति तिण्णि, अहवा बढुतिया थुइओ गुरुथुतिगहणे कए तिण्णित्ति गाथार्थः ॥ १५२४ ॥ तओ पारसियं करेंति, एवं ताव देवसिय करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढम चिय सामाइयं कहि
ऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोकारेण पारित्ता दसणविसुद्धीनिमित्तं चउ-12 8वीसत्थयं पति, पणुवीसुस्सासमेत्तमेव काउस्सग्गं करेंति, एत्थवि नमोकारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थर्य,
दीप
अनुक्रम [५३-५७]]
यथा राज्ञा मनुष्या मावस्या प्रेषिताः प्रणाम कृत्वा गच्छन्ति, सच कृप्या पुनः प्रणामपूर्वकं निवेदयन्ति, एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व Gचारित्रादिविशुदि कृत्या पुनः सुरुतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति-भगवन् ! कृतं तव प्रेषणमात्मविशुनिकारकमिति, वन्य वकृत्वा पुनस्कदुका
| आचार्याभिमुखा विनयरचिताअलिपुटास्तिम्ति बावरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुती स्तुतीः कथयन्ति विनय इति, ततः
स्तुतीर्वधमानाः कथयन्ति तिमोऽथवा वर्धमानाः स्तुतयः । ततः प्रादोपिकं काळं कुर्वन्ति, एवं तावदेवसिकं कुर्वन्ति, गतं देवसिक, रात्रिकमिदानी, बनायं तविधिः-प्रथममेव सामायिक कथयित्वा चारित्रविशुद्धिनि मिर्च पचविंशत्युच्चालमान कायोत्सर्ग कुर्वन्ति, ततो नमस्कारेण पारविरवा दर्शनविशुद्धिनिमित्र
चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्यासमात्रमेव कायोत्सर्ग कुर्वन्ति, अनापि नमस्कारेण पारविल्या श्रुतज्ञानविशुद्धिनिमितं श्रुतज्ञानस्तवं.
॥७९॥
JABERatinik
Tharorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~269