________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५१६] भाष्यं [२३१...,
आवश्यक- हारिभद्रीया
%
प्रत सूत्रांक
॥७८४॥
-6
-56
दीप अनुक्रम
कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारा- कायोत्सस्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ १५१६ ॥ अधुनौषतः कायोत्सर्गविधिप्रतिपादनायाह- गोध्य. ते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अस्थमिए ठंतुस्सग्गं सए ठाणे ।। १५१७॥ अतिचारजइ पुण निवाघाए आवासं तो करिति सब्वेवि । सहाइकहणवाघाययाइ पच्छा गुरू ठति ॥१५१८॥
| कायोत्स० सेसा उ जहासति आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहे आयरिऐं ठियंमि देवसियं ॥ १५१९॥ जो हुज उ असमत्थो बालो वुडो गिलाण परितंतो।सो विकहाइविरहिओ झाइजा जा गुरू ठति ॥१५२०॥ जा देवसिझं दुगुणं चिंतइ गुरू अहिंडओऽनिहूँ । बहवाबारा इअरे एगगुणं ताव चिंतंति ॥ १५२१ ॥ पब्वइयाण व चिट्ठ नाऊण गुरू पहुं बहुविहीअं । कालेण तदुचिएणं पारेई थोवचिट्ठोऽवि ॥ (प्र०१) नमुकारचवीसगकिइकम्मालोअणं पडिकमणं । किइकम्मदुरालोइअ दुप्पडिकते य उस्सग्गो ॥१५२२॥ एस चरितुस्सग्गो दसणसुद्धीइ तइयओ होह । सुअनाणस्स चउत्थो सिहाण धुई अकिइकम्मं ॥ १५२३ ॥12 | व्याख्या-ते पुन:-कायोत्सर्गकारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवण-18 भूमयः आलयपरिभोगान्तः पटू पटू पहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तियर जपन्येन हस्तमात्रमधश्चत्वार्य-16 लानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं,न च तेनेहाधिकारः, तिनस्तु कालभूमय:-कालमण्डलाख्याः ,। यावश्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्त मुपयात्येव सविता ततश्च 'अथमिए ठंति उस्सग्गं
R
MEaina
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: कायोत्सर्गस्य विधि: प्रतिपाद्यते
~257