________________
आगम
(४०)
ཝལླཱསྶ
[सू.]
अनुक्रम [३९]
आवश्यकहारिभद्वीया
॥७८२ ॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५०६ ] भाष्यं [२३१...],
इत्थं(दं) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने 'ति सूत्रावयवं विवृण्वन्नाह
खंडियविराहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरs जह सगडर हंगगेहाणं ।। १५०७ ॥ पावं छिंदह जम्हा पायच्छिन्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छन्तं ॥ १५०८ ।। दब्बे भावे य दुहा सोही सलं च इकमिकं तु । सव्वं पार्व कम्मं भामिज जेण संसारे ॥ १५०९ ॥
व्याख्या- 'खण्डित विराधितानां खण्डिता:- सर्वथा भग्ना बिराधिताः - देशतो भग्ना मूलगुणानां प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः- पिण्डविशुध्यादिभिर्वर्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः दृष्टान्तमाह-यथा शकटरथाङ्गगेहानां गन्त्री चक्रगृहाणामित्यर्थः तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ॥ १५०७ ॥ अधुना 'प्रायश्चित्त करणेने 'ति सूत्रावयवं व्याचिख्यासुराह-'पाव' गाहा, व्याख्या- पापं कर्मोच्यते तत् पापं छिनत्तियस्मात् कारणात् प्राकृतशैल्या 'पायच्छित्तं'ति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं प्रायोग्रहणं संवरादेरपि | तथाविधचित्तसद्भावादिति गाथार्थः ।। १५०८ ॥ अधुना 'विशोधिकरणे' त्यादिसूत्रावयवव्याचिख्यासयाऽऽह - 'दवे भावे य दुहा सोही गाहा द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एकमेकं तुति एकैकं शुद्धिरपि द्रव्यभावभेदेन
For Funny
५कायोत्सगोध्य० अतिचारकायोत्स०
~253~
॥७८२॥
bay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः