________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५०२] भाष्यं [२३१...],
प्रत
सूत्रांक
सू.]
आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं । तो किं करेह बीयं तइ च पुणोऽवि उस्सग्गे? ॥ १५०२॥1 समभावमि ठियप्पा उस्सग्गं करिय तो पडिक्कमइ । एमेच य समभावे ठियस्स तइयं तु उस्सग्गे ॥१५०३ ॥ सज्झायझाणतवओसहेसु उपएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्सदोसा उ ॥ १५०४।। ____ व्याख्या-'आदिमकायोत्सर्गेइति प्रथमकायोत्सर्ग कृत्वा सामायिकमिति योगः 'पडिकमणे ताव बितियं का सामाइय'ति योगः, ता किं करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थः॥ १५०२॥ चालना चेयम्, अत्रोच्यते-'समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च सम-18 भावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्पदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिकामति, 'एमेव य समभावे | | ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ॥ १५०३ ॥ प्रत्यवस्थानमिदम्-'सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ अइयारो कओं' इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य 'तस्स मिच्छामि दुकडंति सूत्रावयवं व्याचिख्यासुराहमित्ति मिउमद्दवत्से छत्ति अ दोसाण छायणे होइ। मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ १५०५ ।। कत्ति कहं मे पावं इत्तिय डेवेमि तं उसमेणं । एसो मिच्छाउकडपयक्खरस्थो समासेणं ॥१५०६॥
दीप अनुक्रम
Jantairat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | 'मिच्छामिदुक्कड' शब्दस्य नियुक्ति तथा व्याख्या
~252