________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४७८] भाष्यं [२३१...],
%
*-*-490
प्रत
सत्राक
दीप अनुक्रम [३६..]
णामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो! यस्यासी तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणंतो'त्ति गुणयन् वर्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥१४७८ ॥ अवसितमानुषङ्गिक, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध 3 उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्रधम्म सुफ च दुवे झायइ झाणा: जो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायब्बो ॥१४७९॥ धम्म सुकं च दुवे नवि झायइ नविय अहरुद्दाई । एसो काउस्सग्गो दवुसिओ होइ नायब्वो ॥१४८०॥ पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ १४८१॥ अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्साणं । ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ १४८२॥ गाढालवणलग्गं चित्तं वुत्तं निरयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमतं वा ॥१४८३ ॥ |उम्हासेसोवि सिही होउं लद्धिंधणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ ॥ १४८४ ॥ पुव्वं च जं तदुत्तं चित्तस्सेगग्गया हवह झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ १४८५॥ आ० मणसहिएण उ कारण कुणइ वायाइ भासई जं च। एयं च भावकरणं मणरहियं दब्वकरणं च ॥१४८६॥ चो. जइते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥१४८७॥ आ०नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं । जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ॥१४८८
ACCORGANS
Jantaintime
parorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~240