________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४५६] भाष्यं [२३१...],
प्रत
सत्राक
भावश्यक- अट्ठविहपि व कम्म' अष्टविध-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्टविहंपि य कम्म कायोत्सर्गहारिभ
अरिभूतं च, ततश्चायमर्थः-यस्मात् ज्ञानावरणीयादि अरिभूतं-दात्रुभूतं वर्तते भवनिवन्धनत्वाचशब्दादचेतनं च तेन निक्षेपः द्रीया
कारणेन तजयार्थ-कर्मजयनिमित्तं 'अन्भुडिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादश॥७७२॥
प्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः-साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः ॥ १४५६ ॥ तथा चाह-तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्रागनिरू-14 पितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयहाएत्ति काउस्सग्गअभिभवकायोत्सर्ग अभन्न-अपीडितं कुर्वन्ति साधवस्ततस्तजयार्थ-कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः | ॥ १४५७ ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाधा| संवत्सरमुतकृष्टं कालप्रमाण, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायो|त्सर्गे अन्त्य-जघन्य कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उबरि वोच्छति उपरिष्टाद् । ४ वक्ष्याम इति गाथार्थः ॥ १४५८ ॥ उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याह
उसिउस्सिओ अतह उस्सिओ अ उस्सियनिसन्नओ चेवानिसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओचेच १४५९॥ ७७२॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायव्यो । एएर्सि तु पयाणं पत्तेय परूवर्ण चुच्छं ॥ १४६०।। उस्सिअनिसन्नग निवन्नगे य इकिकागंमि उ पयंमि । दब्वेण य भावेण य चउक्नभयणा उ कायव्वा ॥१४६१॥
दीप अनुक्रम [३६..]
JAMERIEma
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~233