________________
आगम
(४०)
प्रत
सूत्रांक
[--
दीप अनुक्रम [३६..]
Jus Educa
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्तिः [१४५६] भाष्यं [२३१...].,
अडविपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अन्भुडिया उ तवसंजमंमि कुव्वंति निग्गंधा ॥ १४५६ ॥ तस्स कसाया चत्तारि नायगा कम्मसन्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्टाए । १४५७ ॥ संवछरमुकोसं अंतमुत्तं च (त) अभिभवुस्सग्गे । चिढाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ।। १४५८ ।। 'इरहवि ताण' इतरथापि सामान्यकार्येऽपि तावत् कचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तु, 'किं पुलाइ उस्सो' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्यो वर्त्तते, नन्वित्यसूयायां गर्वेण अभियोगेन परपुरं शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ एवं चोदकेनोके सत्याहाचार्यः -- 'मोहपयडीभयं' मोहप्रकृती भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीय कर्मभेद इत्यर्थः तथाहि - हास्यरत्यरतिभयशोकजुगुप्ताषट्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्य तिर्यग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- 'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥ १४५४॥ किन्तु'आगारेऊण परं' 'आगारेऊण'त्ति आकार्य रे रे क्क यास्यसि इदानीं एवं परम्-अन्यं कथन 'रणेब' संग्रामे इव यदि स कुर्यात् कायोत्सर्गे युज्येत अभिभवः, तदभावे-पराभिभवाभावेऽभिभवः कस्य?, न कस्यचिदिति गाथार्थः ॥ १४५५ ।। तत्रैतत् स्यात् भयमपि कर्मशो वर्त्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः --
For Funny
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 232~