________________
आगम
(४०)
प्रत
सूत्रांक
[--]
दीप
अनुक्रम [३६.. ]
आवश्यकहारिभद्रीया
॥७६९॥
Education
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्तिः [१४४६] भाष्यं [२३१],
याह चोदकः -- 'दुहओऽणंतररहिया "दुहड'त्ति वर्त्तमानभावस्थितस्य उभयत एण्यकालेऽती तकाले च 'अणंतररहिय'त्ति अन न्तरौ एष्यातीती अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जइ'त्ति यदि तस्योच्यते 'एवं तो भवा अनंतगुण'त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेन रहिता एप्या अतिक्रान्ताश्च तेऽप्युपयेरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अधोच्येत भवश्वेवमेव का जो हानिरिति ?, उच्यते, | एकस्य पुरुषादेरेककाले पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके बहव इति गाथार्थः || १४३९ ॥ इत्थं चोदकेनो के गुरुराह-'दुहओऽणंतरभवियं 'दुहउ 'त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभ विक, पुरस्कृतपश्चात् कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् वज्रमयं गाथार्थः । १४४० ॥ पुरस्कृतभवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्तमानो वनाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्यर्थमाह- 'होजियरेसुवि जइ तं दवभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्यतीतेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्क कर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥। १४४१ ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संझासु दोसु सूरो' सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं विज्ञे
For Funny
कायोत्सर्गनिक्षेपः
~ 227 ~
॥७६९॥
ibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः