________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४४६] भाष्यं [२३१],
प्रत
सत्राक
_
काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः ॥१४२६ ॥ आह-किमिति तुशब्दविशेषणाजीवपुदगल द्रव्यमहरीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति ?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदेवास्तिकायत्वलक्षणभावोपेतत्वाद् , आह च भाष्यकार:-'जइ अस्थिकायभावो' यद्यस्तिकाय
भावः अस्तिकायत्वलक्षणः, 'इय एसो होज अस्थिकायाणं' 'इय' एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति जाएष्यन्-आगामी भवेत, केषाम् !-अस्तिकायानां-धर्मास्तिकायादीनामिति, व्याख्याना विशेषप्रतिपत्तिः, तथा
पश्चात्कृतो वा यदि भवेत् 'तो ते हविज दबस्थिकाय'त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाथार्थः यतश्च'तीयमणागय' अतीतम्-अतिक्रान्तमनागतं भावं यद्-यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां नास्ति-न विद्यते अस्तित्व-विद्यमानत्वं, कायत्वापेक्षया सदैव योगादिति हृदयं, 'तेण रत्ति तेन किल केवलं-शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति-न विद्यते, किं ?-'दबस्थिकाय'त्ति द्रव्यास्तिकायत्वं, सदैव तद्भावयोगादिति गाथार्थः ॥ १४३७ ॥ आह-यद्येवं द्रव्यदेवायुदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि-स एव तस्य भावो यस्मिन् वर्तते इति । अत्र गुरुराह-कामं भवियसुरादि' काममित्य नुमतं यथा भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात द्रव्यना" रकादिग्रहः तेषु-तद्विषये विचारे भावः स एव यत्र वर्तते तदानीं मनुष्यादिभाव इनि, किंतु एष्यो-भावी न तावजायते तदा, 'तेण र ते दवदेव'त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात् ,न चैतद् धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः।।१४३८॥यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसाच मनस्याधा
दीप अनुक्रम [३६..]
मा.१२९|
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~226