________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४४६] भाष्यं [२३१],
प्रत
सत्राक
SACROCHARX
देहोत्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदकः- एसो हसरीरकाउति नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-'विसे | |सणा होति गतिकाओ'विशेषणादू-विशेषणसामाद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विवि-1d
धाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमनापीति गाथार्थः। अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स गतिकायो भण्यते, तथा चाह-'जेणुवगहिओ' येनोपगृहीत-उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत् , एतदुक्तं भवति-मनुष्यादिमनुष्यभवात् च्युतः येनाश्रयेणा(श्रितोs)पान्तराले देवादिभवं गच्छति स ग|तिकायोभण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेण'ति सच यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौं| गतिकायोभण्यते एष खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयर्गकम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्त दाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी(यम)यं गाधार्थः।। निकायकायः प्रतिपाद्यते तत्र-निययत्ति गाथार्द्ध व्याख्यायते 'निययमहिओ व काओ जीवनिकाय'त्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य विष्वपि काले पुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्य चास्य धर्माधर्मास्ति-I कायापेक्षया स्वभेदापेक्षया वा,तथाहि-एकादयो यावदसोयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति,एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायोभण्यते,अथवा जीवनिकायः पृथिव्यादिभेदभिन्न: पविधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं। अधुनाऽस्तिकाया प्रतिपाद्यते,
दीप अनुक्रम [३६..]
%--
8
%A
4
K
iraryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~224