________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४२७] भाष्यं [२२७...],
प्रत
सत्राक
दीप अनुक्रम [३६..]
AASANKRAKACHAKA
तपसा पृथिव्यादिसंघटनादिजन्यो निविंगतिकादिना पण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ १४१९-१४२७ ।। एवं सप्त प्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपजाणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिक, प्रस्तुत प्रस्तुमः-वमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य |
कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति *कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामा नियुक्तिकार:
निक्खेवे १ गह२विहाणमग्गणा ३ काल ४ मेयपरिमाणे ५।
असद ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई ॥१४२८ ।। 'निक्खेवेगढविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगढ'त्ति एकाधिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणे त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां
वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढे'त्ति अशठः शठश्च कायोत्सर्गकत्ता त वक्तव्यः विहित्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोपा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति
वक्तव्यं 'फल'त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथासमासार्थः॥ १४२८ ॥ व्यासाथै | तु प्रतिद्वार भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार:
DMoraryam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | कायोत्सर्गम् अधिकृत्य निक्षेप आदि ११ द्वाराणि वर्णयते
~220