________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[३०]
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [ १४१७] भाष्यं [ २२७...]
| होइ सवतारं । तथा चोक्तं समभिसया नक्खते सएगतारे तहेव पण्णत्ते ॥ इय संखअसंखेहिं तहय अणतेहिं ठाणेहिं ॥ ३ ॥ संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिकमणं तू तेत्तीसेहिं तु ताई पुण ॥ ४ ॥ अवरा| हपदे सुत्तं अंतग्गय होति नियम सबेवि । सब्बो वइयारगणो दुगसंजोगादि जो एस || ५ || एगविहस्सा संजमस्सऽव दीहपज्जवसमूहो। एवऽतियारविसोहिं कार्ड कुणती णमोकारं ॥ ६ ॥
इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वकं
प्रतिक्रमन्नाह
नमो चवीसाए तिस्थगराणं उस भादिमहावीरपज्जवसाणा (सूत्रम् ) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक"बहुवयणेण दुवयणं विभत्तीऍ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १ ॥ इत्थं नमस्कृतस्य
प्रस्तुतस्य व्यावर्णनायाह
इणमेव निरगंथं पावयणं सचं अणुसरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं निव्वाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिज्झति बुज्झति मुचंति परिनिव्वायति सव्वदुक्खाणमंत करेंति ( सूत्र )
बहुवचन द्विवचनं पट्टीविभक्त्या भण्यते चतुर्थी यथा दस्ती तथा पादौ नमोऽस्तु देवाधिदेवेयः ॥ १ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः अथ निर्ग्रन्थप्रवचनस्य महत्ता वर्णयते
~209~