________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४१५] भाष्यं [२२७...]
%
+
+
प्रत सूत्रांक
[सू.]
आवश्यक- पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पपदेसाओ प्रतिकहारिभ- बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दसणविराहणा, णाण
मणाध्य द्रीया दिसणविराहणाहिं नियमा चरणविराहणा, एवं तिह विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए| ॥७५९॥
ताण सज्झाइवमिति गाथार्थः ।। १४१५ ॥
असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतबगाणं निग्गंधाणं महरिसीणं ॥ १४१६ ॥ असज्झाइयनिज्जुतिं जुजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं अणेगभवसंचियमणंतं ॥१४१७ ॥
असज्झाइयनिजुत्ती समत्ता ॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ १४१६-१४१७ ।। अखाध्यापिकनियुक्तिः समाप्ता॥
तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कड' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् ।
एयं सुत्तनिबद्धं अत्येणऽणपि होति विष्णेयं । तं पुण अब्बामोहत्यमोहओ संपवक्खामि ॥१॥ तेत्तीसाए उवरिं चोत्तीस बुद्धवयणअतिसेसा । पणतीस वयणअतिसय छत्तीस उत्तरज्झयणा ॥२॥ एवं जह समवाए जा सयभिसरिक्ख8 प्रकृतीक्षाति इस्वस्थितिकाल दीपस्थितिकाः करोति मन्दानुभावाश्च तीनानुभावाः करोति अल्पप्रदेशामा बहुप्रदेशामाः करोति, एवंकारी च
७५९॥ नियमात दीर्घकालिकं संसारं नियति, अथवा ज्ञानाचारविराधनायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरणनिराधना, एवं त्रयाणां निराधनषाऽमोक्षा, अमोक्षे नियमान संसारः, समावस्वाध्यायिकेन खध्येयमिति
-CASEARC
दीप अनुक्रम
[२९]
L
A
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~208~