________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४०५] भाष्यं [२२७...]
55
भावश्यकहारिभदीया
प्रत
सूत्रांक
७५७||
व्याख्या-धणे धोवंमि निष्पगले हत्थसय वाहिरओ पट्टग दाउं चाएइ, परिगलमाणेण भिन्ने तमि पट्टगे तस्स उवरिं
&४ प्रतिक्रछारं दाउं पुणो पट्टगं देह वाएइ य, एवं तइयपि पट्टगं बंधेज वायणं देजा, तओ परं गलमाणे हत्थसय बाहिर गंतुं व्रण- मणाध्य. पट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णस्थ पढ़ति ।। १४०५॥ एमेव य समणीणं वर्णमि इअरंमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नस्थ ॥ १४०६॥
व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायवा, तहवि अहार्यते हत्थसय बाहिरओ घोवेउ पुणो वाएति । अहवा अण्णत्व पटंति ॥ १४०६॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए सो पाचइ आणमाईणि ।। १४०७॥ व्याख्या-निगदसिद्धा ।। १४०७॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणमि अभत्ती लोअविरुद्धं पमत्तछलणा य । विजासाहणवइगुन्नधम्मया एव मा कुणम् ॥१४०८।। व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिरापण असम्झाइए सज्झायं मा कुणसु, .
C७५७॥ व्रणे धौते निष्प्रगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिले तस्मिन् पट्टके तस्योपरि भम वखा पुनः पट्टकं ददाति वाचयति च, एवं तृतीयमपि पार्क बानीयार पाचन पदयात. ततः परं गलति हसशतान् बहिर्गरवा मण पहकांश धाविश्वा वाचवति, अथवाऽन्यत्र पठन्ति । इतरत्त्वावं, तत्राप्येतदेव नवरं सप्स बन्धाः उत्कृष्टेन कर्तव्याः, तथाप्यतिप्रति इमपातावहिपावित्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च। श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतशानभक्तिरामेणास्वाध्यायिके खाप्यायं मा का,
दीप अनुक्रम
[२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~204