________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
6444444
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [ १४०२ ] भाष्यं [२२७...]
एएसामन्नपरेऽज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छन्त विराहणं पावे ।। १४०२ ॥ व्याख्या — निगदसिद्धा ॥ १४०२ || 'असज्झाइयं तु दुबिहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिकद्वारं सप्रपञ्चं गतं इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाहआयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दुविहं पुण होइ समणीणं ॥। १४०३ ॥ व्याख्या - पूर्वार्द्ध कण्ठ्यं, पश्चार्द्धव्याख्या स्त्वियं-ऐगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविहं-त्रणे ऋतुसंभवे चेति गाथार्थः ।। १४०३ ॥ एवं त्रणे विधानं
धोयंमि उ निप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहमि य होइ कायव्वा ॥ १४०४ ॥
व्याख्या- पढमं चिय वणो हत्थसय चाहिं धोवित्तु निप्पगलो कओ, ततो परिगर्तते तिष्णि बंधा जाव उकोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, 'दुविह' मिति दुविहं वणसंभवं उउयं च । दुविहेऽवि एवं पगजयणा कायदा ॥। १४०४ ॥
समणो उ वणिव्व भगंदरिव्व बंधं करितु वाएइ । तहवि गलते छारं दाडं दो तिन्नि बंधा उ ।। १४०५ ।।
१ एकविधं श्रमणानां तथ वणे भवति, अमणीनां द्विविधं । एवं मणे विधानं प्रथममेव प्रणो इस्तशतात् बहिः प्रक्षाल्य निगहः कृतः, ततः परियकति प्रयो] बन्धाः यावदुष्कृष्टेन गलनान्वितो वाचयति, तत्र पसना यमाणलक्षणा द्विविधं बणसंभवमार्तवं च द्विविधेऽप्येवं पहुकपलना कर्तव्या
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~203~