________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [४] मूलं [.] / [गाथा-] नियुक्तिः [१३९८ ] भष्यं [ २२४]
कालरस पडिक्कमति, सेसाबि तं वेलं पडिकमंति वा न वा, एगो नियमा न पडिक्कमइ, जइ छीयरुदिदादीहिं न सुज्झइ तो सो चैव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिकंतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जइ घेप्पंतो नववारे वहओ कालो तो नज्जइ ध्रुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ २२४ ॥ नववारगहणविही इमो- 'संचिक्खे तिण्णि छीतरुण्णाणि'त्ति अस्य व्याख्या
हकिक तिन्नि वारे छयाइहयंमि गिण्हए कालं ।
चोएइ खरो वारस अणिट्ठविसए अ कालवहो ॥ २२५ ॥ ( भा० ) ।।
व्याख्या - एकस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिण्णि वारा, तओ परं अण्णो अण्णंमि थंडिले तिण्णि वाराउ, तस्तत्रि उवहए अण्णो अण्णंमि थंडिले तिण्णि वारा, तिन्हं असई दोण्णि जणा णव वाराओ पूरेइ, दोपहवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा
१ कास्य प्रतिकाम्यति, शेषास्तु तस्यां वेलायां प्रतिक्राम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि तरोदनादिभिर्न शुध्यति तदा स एव वैशनिक: सुप्रतिजागरितो भविष्यतीति । सोऽपि प्रतिकाम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिक्राम्यति, यदि गृह्यमाणो वारानुपहतः कालस्तईि ज्ञायते ध्रुवमस्वाध्यामिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारप्रणविधिरयं एकस्मिन् गृह्णति श्रुतरुदितादिभिर्हेते प्रतीक्षते । पुनर्गृह्णाति एवं त्रीन् वारान् ततः परमन्योऽन्यस्मिन् स्थण्डिले त्रीन् वारान् तस्याप्युपद्दतेऽन्योऽन्यस्मिन् स्थण्डिले श्रीन् वारान् विम्वसत्सु द्वौ जनी नव वारान् पूरयतः, द्वयोरप्यसतोरेक एव नत्र वारान् पूरयति, स्थण्डिलेष्वप्यसत्सु अपवादः, त्रिषु द्वयोव
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 199 ~