________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३६४] भाष्यं [२२३...],
प्रत सूत्रांक
यकनिर्य
आवश्यक- एमेच य पासवणे बारस चउचीसतिं तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥१३६४ ॥ ४ प्रतिकहारिभ- व्याख्या-पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंत उवउत्तो पडिलेहेत्ता पच्छा तिन्नि काल- मणाध्य. द्रीया गहणथंडिले पडिलेहेति । जहण्णेणं हत्वंतरिए, 'अहत्ति अनंतरं धंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो।।
अस्वाध्या॥७४५॥
आवस्सगं करेइ ॥ १३६४ ॥ तस्सिमो बिहीअह पुण निवाघाओ आवासं तो करंति सब्वेऽवि । सहाइकहणवाधाययाइ पच्छा गुरू ठति ॥ १३६५॥
तौ काल
हविधिः व्याख्या-अधेत्यानन्तये सूरथमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेइ-निधाVघायं वाघाइमं च, जदि निवाघायं ततो सबे गुरुसहिया आवस्सयं करेंति, अह गुरू सढेसु धम्मै कहेंति तो आवस्सगस्स |साहहिं सह करणिजस्स वाघाओ भवति, जंमि वा काले तं करणिज त हासेंतस्स वाघाओ भन्नइ, तओ गुरू निसिज्जहरो य पच्छा चरित्तातियारजाणणट्ठा काउस्सग्गं ठाहिति ।। १३६५ ॥
दीप अनुक्रम
KOIRACK
[२९]
प्रश्रवणेऽनेनैव कमेण द्वादश, एवं चतुर्विशतिमचरितम संन्नममुपयुक्तः प्रतिलिण्य पात् पीणि कालग्रहणस्थाण्डिलागि प्रतिलेखयन्ति, जयन्येन हमतासरिते, भत्खनन्तर खण्डिलपतिले बनायोगानन्तरमेव मूर्वोऽस्तमे ति, तत आवश्यकं कुर्वन्ति । तस्यायं विधिः-सूर्यासमवनानन्तरमेवावश्यकं कुर्वन्ति, द्विविधमावश्यककरण विशेषयति-नियापातं व्याघातबच, यदि नियाघातं ततः सर्वे गुरुसहिताः आवश्यकं कुर्वन्ति, अप गुरुः श्राद्वानां धर्म कथयति । का॥७४५il तदाऽवश्वकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले तत् कर्त्तव्यं तं हासयतो व्याधातो भषयते, ततो गुरुनिषद्याधरच पश्चात् चारि-II वातिचारज्ञानाथ कायोत्सर्ग स्थाखतः ।
काल ग्रहण संबंधे शास्त्रिय विधि:
~180