________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [ १३३९ ] भाष्यं [२१७... ],
कामं सुअवओगो तवोवहाणं अणुत्तरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ।। १३३९ ।। छलया व सेसएणं पाडियएसुं छणाणुसनंति । महवाउलत्तणेणं असारिआणं च संमाणो ॥ १३४० ॥ | अन्नयरपमायजुयं छलिज्ज अप्पिडिओ न उण जुत्तं । अडोदहिडिह पुण छलिज जयणोवउत्तंपि ॥ १३४१ ।। व्याख्या—संरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज्ज स विसेसओ महामहेसु तं |पमायजुत्तं पडणीया देवया छलेज्ज । अपिडिया खेत्तादि छलणं करेज, जयणाजुत्तं पुण साहुं जो अप्पिडिओ देवो अद्धोदहीओ ऊगठिईओ न चए छलेउ, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपि छलेजा । अस्थि से सामत्थं जं तंपि | पुधावर संबंघसरणओ कोइ छलेज्जत्ति गाथार्थः ॥ १३३९- १३४० - १३४१ ॥ 'चंदिमसूरुवरागत्ति' अस्या व्याख्याउक्कोसेण दुवालस चंदु जहस्रेण पोरिसी अट्ठ । सरो जहन्न बारस पोरिसि उक्कोस दो अट्ठ ॥ १३४२ ॥ व्याख्या— चंदो उदयकाले गहिओ संदूसियराईए चउरो अण्णं च अहोरतं एवं दुवाउस, अहवा उष्पायगहणे सवराइथं गहणं सग्गहो चैव निबुड्डो संदूसियराईए चउरो अण्णं च अहोरत्तं एवं बारस अहवा अजाणओ,
३ सरागसंयतः सरागसंयतत्वादिन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेषु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत्-भपर्दिका क्षिप्तादिच्छन कुर्यात् यतमायुक्तं पुनः साधुं योऽपको देवोऽधित जनस्थितिको न शक्नोति उडवितुं अर्धसागरोपमस्थितिकः पुनर्वसनायुक्तमपि उत् अस्ति तस्य साम्रध्यं यत्तमपि पूर्वापरसम्बन्धस्मरणतः कश्चित् छलेदिति । चन्द्र उदयकाले गृहीतः संदूषितत्रेश्रः वारः अम्यच्चाहोरात्रमेवं द्वादश, अथवा उत्पातग्रहणे सर्वशत्रिकं ग्रहणं, सग्रह एवं मूडितः संदूषितरात्रेश्वत्वारः अन्यबाहोरात्रमेवं द्वादश, अथवा अजानत:
~ 163~