________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३७] भाष्यं [२१७...],
प्रत
आवश्यक- हारिभ
द्रीया ॥७३६॥
प्रतिकमणाध्य. पञ्चविधास्वाध्यायिक
सूत्रांक
दीप अनुक्रम [२९]
अणुदिए सूरिए मज्झण्हे अस्थमणे अहुरत्ते य, एयासु चउसु सज्झायं न करेंति पुखुत्तं, 'पाडिवए'त्ति चउण्डं महामहाणं चउसु पाडिवएसु सज्झाय न करेंतित्ति, एवं अन्नपि जंति-महं जाणेज्जा जहिंति-गामनगरादिसु तपि तत्थ बज्जेजा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति,न पतित्ति गाथार्थः ॥ १३३७ ॥ के य ते पुण महामहाः १, उच्यन्ते
आसाढी इंदमहो कत्तिय सुगिम्हए य बोडव्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ १३३८॥ व्याख्या-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुतिमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तियत्ति कत्तियपुन्निमाए चेव सुगिम्हओ-चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ | ४ दिवसाओ महमहा पवतंति तओ दिवसाओ आरभ जाव अंतदिवसो ताव साझाओ न काययो, एएसिं चेव पुण्णिमाणतरं जे बहुलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८ ॥ पडिसिद्धकाले करेंतस्स इमे दोसा
अनुदिते सू मध्याहे असमबने अधराने च, एतासु घतमषु स्वाध्यायं न कुर्वन्ति पूति, प्रविपद' इति चतुणा महामहानो चतम् प्रतिपस्सु स्वाध्याय न फुर्वन्तीति, एवमन्यमपि यमिति मह जानीयात् यत्रेति ग्रामनगरादिषु तमपि तन वर्जयेत्, सुधीष्मके पुनः सर्वत्र निषमादखायायो। भवति, अनानागादयोगा निक्षिप्यन्ते नियमान भागाडान् न निक्षिपति, न पठन्तीति । के च पुनस्ते महामहाः', अच्यन्ते-आषाढीभाषापूर्णिमा इद लाटान | श्रावणापूर्णिमायाँ भवति, इन्दमद अश्श्युपूर्णिमायां भवति, कार्तिक इति कार्तिकपूर्णिमायामेच सुग्रीष्मका-चैत्र पूर्णिमा, एतेऽन्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसम्तावत् स्वाध्यायो न कर्तव्यः, एतासामेव पूर्णिमानामनन्तरा वाः कृष्णप्रतिश्ववनम्रता अपि वर्जिता इति । प्रतिषिद्धकाले कुर्वत हमे दोषाः
P
॥७३६॥
CHSS
~162~