________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२९] भाष्यं [२१६],
प्रत सूत्रांक
आवश्यक- पंडिलेहणादिकावि चेट्टा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसा रत्थाइसु चेव अणासाइणिज्जा तहा४ प्रतिक्रहारिभ- तेसु सम्झाओ चेव न कीरइ, सेसा सवा चेहा कीरइ आवस्सगादि उकालियं च पढिजद । महियाइतिविहस्स संजमोव-17
मणाध्य. द्रीया घाइस्स इमं वक्खाणं
पञ्चविधामहिया उ गम्भमासे सचित्तरओ अ ईसिआयंबो। वासे तिन्नि पयारा बुन्बुअतब्बज फुसिए य ॥२१॥(भा०)
स्वाध्यायिक ॥७३३॥
। व्याख्या-'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसु गम्भमासेसु हवइ, सा य पडणसमकालं चेव सुहुमत्तिणओ सर्व आउकायभावियं करेति, तत्थ तकालसमयं चेव सबचेट्ठा निरंभति, ववहारसश्चित्तो पुढविकाओ अरणो
वाउम्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वण्णओ ईसि आयंबो दिसंतरे दीसइ, सोषि निरंतरपारण तिण्हं-तिदिणाणं परओ सर्व पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्दादि, जत्थ वासे पडमाणे उदगे बुद्बुदा भवन्ति तं बुद्धयवरिस, तेहिं वज्जियं तवज, सुहुमफुसारेहिं पडमाणेहि फुसियवरिसं, एतेसिं जहासंख
प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुएं अस्वाध्यापिकेषु यथा ते चत्वारः पुरुषा रण्यादिवेवानाशाननीयास्तथा तेषु स्वाध्याय एवं न कियते | IFIशेषा सर्वा चेष्टा क्रियते आवश्यकादि कालिकच पक्ष्यते । महिकादिविविधस्य संयमोपघातिकखेद व्याख्या-मदिति भूमिका, सा च कार्तिकमार्गशिर-IN२शा
आदिषु गर्भमासेषु भवति, सा च पतनसमकालमेव सूक्ष्मवात् सर्वमकायभावितं करोति, तत्र तत्काल समयमेव सर्वा चेष्टा निरुणदि, पवहारसविता पृथ्वीकाप आरण्यं चावूतं आगतं रजो भव्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे रश्यते, तदपि निरम्रपातेन विदिन्याः परतः सर्व पृथ्वीकावभानितं करोति । भिन्नवर्षः विविधः, यत्र वर्षे पतति उदके पडदा भवन्ति स बुहुदवर्षः, जितः तर्जः, सूक्ष्मैबिन्दुभिः पतन्द्रिः बिन्दुवर्षः। एतेषां यथासंख्य
दीप अनुक्रम
CREAK
[२९]
पञ्चविध: अस्वाध्यायिकम् दर्शयते
~156~