________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२७] भाष्यं [२१५...],
प्रत
सूत्रांक
टिचिरं कालं 'सर्वति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः॥ १३२७ ॥ अवयवार्थ तु भाष्यकार:
स्वयमेव व्याचष्टे, इह पञ्चविधासम्झाइयस्स, तं कह परिहरियषमिति !, तप्पसाहगो इमो दिढतोदुग्गाइतोसियनिवो पंचण्हं देह इच्छियपयारं । गहिए य देइ मुल्लं जणस्स आहारवस्थाई ॥१३२८॥ | व्याख्या-एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अञ्चंतषिसमं दुग्गं गहियं, तेर्सि तुट्ठो राया इच्छिय नगरे पयारं देइ, जं ते किंचि असणाइ वा वधाइगं च जणस्स गिर्हति तस्स वेयणय सर्व राया पय-18 च्छइ इति गाथार्थः ॥ १३२८ ॥ इकेण तोसियतरोगिहमगिहे तस्स सबहिं वियरे। रत्थाईसुचउण्हं एवं परमं तु सव्वस्थ ॥ १३२९ ॥ | व्याख्या-तेसिं पंचण्डं पुरिसाणं एगेण तोसिययरो तस्स गिहावणवाणेसु सवस्थ इच्छियपयारं पयच्छइ, जो एते |दिण्णपयारे आसाएजा तस्स राया दंड करेइ, एस दिहतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अन्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सर्व तत्थ ठाणासणादि, तंमि बट्टमाणे ण सज्झाओ नेव
यावन्त कार्य (वा पतति) सर्वमिति भावतः स्थानमाचादि परिहियते । इह पञ्चविधास्वाध्यापिकस, सत् कथं परिहर्गम्यमिति , सध्यसाधकोऽयं दृष्टान्तः-एकस्य राज्ञः पत्र पुरुषाः, ते बटुसमरलब्धविजयाः, अन्पदा तैरत्वन्तविपमो दुर्गो गृहीतः, तेभ्वसाटो राजा ईप्सितं नगरे प्रचार ददाति, यचे किनिदशनादि या वचाविक वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेषां पन्जानां पुरुषाणामेकेन तोपिरातः, तम गृहापणस्थानेषु सर्वप्सितं प्रचार प्रयच्छति, व एनाभू दत्तप्रचारान् आशातयेत् तस्य राजा वदं करोति, पुष हटान्तोऽयमुपसंहार:-यथा पत्र पुरुषास्तधा पञ्चविधास्वाध्याथिक, यथा स एकोऽयधिकतर पुरुष एवं प्रथम संयमोपपातिक सबै तत्र स्थानासनादि, सस्मिन् वर्तमाने न स्वाध्यायो भव
SASALARSA
दीप अनुक्रम
[२९]
~155