________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३११...] भाष्यं [२१२],
%
प्रत सूत्रांक
[सू.]
दीप अनुक्रम [२६]
| कण्ठ्या । एवं सो विहरइ। ते चत्तारि विहरमाणा खिइपइडियणयरमज्झे चउद्दारं देवउलं, पुर्ण करकंडू पविहो, दक्खि- ४ प्रतिकहारिभ णेणं दुम्महो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्षिणेणावि मुहं कयं, नमी अवरेण, तओ- मणाध्य. द्रीया वि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय
या योगसं.
२४व्युत्सर्गे मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगस्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रहेंच, पुरं अंतेउरं तहा। ।७२०॥
करकंडाद्या 18 सबमेयं परिचज, संचयं किं करेसिमं ॥१॥ सिलोगो कंठो जाव करकडू पडिवयणं न देइ ताव नमी वयणमिमं भणइ
जया ते पेइए रजे,कया किच्चकरा बहू । तेसिं किच्चं परिचज, अन्नकिच्चकरो भवं? ॥२॥ सिलोगो कठो, किं तुम एयस्स।
आउत्तिगोत्ति । गंधारो भणइ-जया सर्व परिचज मोक्खाय घडसी भवं । परं गरिहसी कीस?, अत्तनीसेसकारए ॥३॥ ४सिलोगो कंठो, तं करकंडू भणइ-मोक्खमम्गं पवण्णाणं, साहूणं बंभयारिणं । अहियरथं निवारम्ते, न दोसं वसुमरिहसि ॥४॥ लासिलोगो-रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासियबा हिया भासा, सपक्खगुणकारिणी ॥ ५॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथाएवं स विहरति । ते चत्वारो विहरम्तः क्षितिप्रतिष्ठित्तनगरमध्ये चतुरि देवकुकं (तत्र) पूर्वेण करकण्डः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा
॥७२०॥ वषि, कर्ष साधोरन्यतोमुखस्तिष्टामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुख, गाधार उत्तरेग, तस्यामपि मुखं कृतमिति । तस्य च करकण्डोर्यद्धी कण्डूः, सारत्येज, तेन कण्डूयनं गृहीत्वा मसूणं मसणं कर्णः कण्हयितः, यत् तेनैकन संगोषितं, तत् दुर्मुखः प्रेक्षते, श्लोकः काव्यः यावत् । करकण्डा प्रतिवचन न ददाति तावत् नमिवंचनमिव भणति । लोक कयाकिंवमेतखाऽऽयुक्तातिर, गान्धारो भणति-पोका कपः तं करकग्दर्भपति-लोकः, श्लोक,
%2595
~130