________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६....,
प्रत
सूत्रांक
| मंदसणेण पडिवाइसे गिलाण पडियरइत्ति,आणाकरणसारं खु अरहताणं दसणं,से तेणड्डेणं गोयमा! एवं बुच्चइ-जे गिलाण पडियरइ से मै पडिवजाइ, जे में पडिवजह से गिलाणं पडिवजईत्यादि ६, तहा 'साहुं तवस्सिं अकम्म-बलात्कारेण धम्मा
ओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवद्वियं-सामीप्येन स्थितं ७, नेयाज्यस्स-जयनशीलस्य । मग्गस्स-णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टइ, णाणे-काया पया य तेचिय'। एवमाइणा, दंसणे ऐते जीवाणता कहमसंखेज्जपएसियंमि लोयंमि ठाएजा , एवमाइणा, चारित्ते 'जीवबहुत्ताउ कहम
हिंसगत्तति चरणाभाव' इत्यादिना ८, तथा जिणाणं-तित्थगराणं अणतणाणीणं-केवलीणं अवनं-निंदं जो महाघोरपरिदणामो 'पभासई' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च-'अजेवि धावति णाणं अजवि लोओ
अणंतओ होइ। अज्जविन तुहं कोई पावइ सवण्णुर्य जीवो ॥१॥ एवमाइ पभासइ, न पुणजाणति जहा-खीणावरणो जुगवं लोगमलोग जिणो पगासेइ । ववगयघणपडलो इव परिमिययं देसमाइश्चो ॥१॥९, आयरियउवज्झाए
[सू.]
दीप अनुक्रम [२६]
सरकानं प्रतिवरतीति, माझाकरणसारमेवाईसा वर्शनं, तवेतेनार्थेन गौतमैवमुच्यते-पोग्लानं प्रतिवरति स मा प्रतिपद्यते पो मा प्रतिपयते स लानं प्रतिपयते (प्रतिचरति)। काया ब्रतानि च तान्येच । ३ एते जीवा भनन्ताः कथमसंस्वेयप्रवेशिके लोके तिछेयुः। जीचबहुवात् कथमहिसकावमिति चरणाभावः ५ भद्यापि धावति शानमद्यापि लोकोऽनन्तको भवति । अद्यापि न तव कोऽपि मानोति सर्वत्रता जीवा ॥१॥ क्षीणावरणो युगपद खोकमलोक जिनः प्रकाशयति । व्यपगतधनपटल इव परिमितं देशमादित्यः॥ १॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~13