________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०४] भाष्यं [२०६...],
प्रत
सूत्रांक
(सू.]
दीप अनुक्रम [२६]
सुर्य, मणुस्सा विसजिया नेच्छद कुमारामच्चत्तणस्स गंधपि सोउं, सो य राया सयं आगओ, ठविओ अमचो, वीसंभ
जाणिऊण भणइ-पुष्णेण रज लब्भह, पुणोवि अण्णस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीण लाखणावणादिएहिं दर्व खइयं, सालवाहणो आवाहिओ, पुणोवि ताविजइ, अमचं भणइ-तुमं पंडिओत्ति, सो भणइ
घडामि अंतेउरियाण आभरणेणंति, पुणो गओ पहाणंति, पच्छा पुणो संतेउरिओ णिवादेइ, तम्मि णिहिए सालवाहणो
आवाहिओ, नस्थि दायब, सो विणडो, नई नयरंपि गहियं, एसा दवपणिही भावपणिहीए उदाहरण-भरुयच्छे जिणदेवो है नाम आयरिओ, भदंतमित्तो कुणालो य तच्चण्णिया दोवि भायरो वाई, तेहिं पडहओ निकालिओ, जिणदेवो चेइय
वंदगो गओ मुणेइ, वारिओ, राउले बादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ-विणा एएसि सिद्धतेण न तीरइ | एएसिं उत्तरं दाउँ, पच्छा माइठाणेण ताण मूले पषझ्या, विभासा गोविन्दवत्, पच्छा पढ़ताण उवगर्य, भावओ पडियन्ना,
वर्त, मनुष्या विमृष्टा नेग्छति कुमारामात्यगन्धमपि श्रोतुं, सब राजा स्वयमागतः, स्थापितोऊमाख्यः, विशम्भं शाया भणति-पुण्येन राज्य लभ्यते, पुनरप्यन्यस्य जन्मनः पम्यवनं कुरु, तदा देवकुलानि स्तूपतटाकलापीनां खाननादिभिः सवै द्रव्यं खादितं, शाकवाहन माहूतः, पुनरपि ताध्यते, अमात्यं भवति-वं पण्डितोऽसि, स भणति-घटयाम्यन्तःपुरिकाणामाभरणानि, पुनर्गतः प्रतिष्टानमिति, पश्चात् पुनः सान्तःपुरिको निर्वाहयति, तस्मिन्नि[हिते शाळवाहन माहूतः, नास्ति दातळ, सविना मनगरमपि गृहीतं, एषाम्यप्रणिधिः । भावप्रणिधानुराहरण-भूगुका जिन देवो नामाचार्यः, भरन्तमित्रः कुणाला तचनिको द्वावपि भातरी वादिनी, ताभ्यां पटकको निष्काशितः, जिनदेवः चैल्पवन्दनाथै गतः पयोति, बारितः, राजकुले वादो जातः, पराजितौ द्वापपि, पश्चात्तौ विचिन्तयतः-विनतेषां सिवान्तेन न एतेषामुत्तरं दातुं पारपते, पश्चात् मातृस्थानेन तेषां पार्षे प्रमजिसी, विभाषा पश्चात् | पठतोरुपगतं, भावतः प्रतिपक्षी, २ सालिचाहणो * हिमोत्ति
R
~115