________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
॥७०९॥
अस्या व्याख्या कथानकादवसेया तच्चेदं-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्यवाहो, धणसिरी प्रतिक भजा, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो पत्थ धणसमिद्धे सत्यवाहकुले जाओ तस्स सुजायंति, निवित्ते
मणाप वारसाहे सुजाओत्ति से नाम कर्य, सो य किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिखंति, ताणि य सावगाणि,
योगसं० तत्थेव णयरे धम्मघोसो अमचो, तस्स पियंगू भज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अण्णया दासीओ भणइ-जाहे|टीवारत्रकर्षि
| १७ संवेगे सुजाओ इओ वोलेज्जा ताहे मम कहेजह जाव तं गं पेच्छेज्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति,
कथा दासीए पियंगूए कहियं, सा निग्गया, अण्णाहि य सबत्तीहि दिह्रो, ताप भण्णइ-धण्णा सा जीसे भागावडिओ, अपणया ताओ परोप्परं भणंति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमइ, एवं वचइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समपि भासद, अमच्चो अइगओ, नीस? अंतेउरंति पाए सणियं निक्खिवंती
1544
दीप अनुक्रम [२६]
*
1 चम्पाया मित्रप्रभो राजा, भारिणी देवी धनमित्रा सार्थवाहः, धनश्री यो, तस्या स्पयाचितलबधः पुत्रो जाता, कोको भणतियोऽा धनसमझे सार्थवाहकुले जातस्तस्य सुजातमिति, निवृत्ते द्वादशाहे सुजात इति तस्य नाम कृतं, सच किल देवकुमारो वामाः तस्य ललितमन्येऽनुशिक्षन्ते, ते श्रावका तत्रैव नगरे धर्मघोषोऽमायः, तस्य प्रियङ्क: भार्या, सा शृणोति योदशः सुजात इति, अन्यदा वासीमणति-पदा सुजातोऽनेन वर्मना व्यतिकाम्येत् सदाट मम कथयेत यावर्त प्रेक्षयिष्ये इति, अन्यदास मित्रवृन्दपरिवारितसेनाध्वना याति, दास्या प्रियाचे कथितं, सा निर्गसा, अन्याभिन सपनीभिः , तथा भण्यते-वन्या सा यस्या भाग्ये आपतितः, अन्यदा ताः परस्परं भवन्ति-अहो लीला तस, भियतः सुजातस्य वेषं करोति, आभरणविभूषणैर्विभूषिता रमते, एवं मजति सबिलासं, एवं इलशोभा विभाषा, एवं मित्रैः सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादी पानेः निक्षिपन्
॥७०९॥
र
~108~