________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०१] भाष्यं [२०६...],
प्रत
सूत्रांक
ते अरिहनेमिस्स पायमूले पडिया, हत्थकप्पे भिक्खं हिंडिता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिंचित्ता सेत्तंजे पथए भत्तपञ्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा या ताण बंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उजते चेइयवंदियाओ सुरई वारिवसभेण [वारिवसभो नाम वहणं तेण ] समुद्देण पइ, उप्पाइयं उठियं, लोगो खंदरुद्दे नमसइ, इमाहि धणियतराग अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वर्ण, संजयत्तंपि सिणायगत्तंपि कालगयाओ सिद्धाओ, एगस्थ सरीराणि उच्छल्लियाणि, सुङिएण लवणाहिवइणा महिमा कया, देवुजोए ताहे तं पभास तित्थं जायं, दोहिवि ताहे धीतीए मतिं करेंतीहि जोगा संगहिया, पिइमई यत्ति गयं १६, इयाणिं संवेगेत्ति, सम्यग वेगः। संवेगः तेण संवेगेण जोगा संगहिया भवति, तत्रोदाहरणगाथाद्वयंचंपाए मित्तपमेधणमित्ते धणसिरी सुजाते या पियंगू धम्मघोसे य अरक्खुरी चेव चंदघोसे य॥ १३०२॥ चंदजसा रायगिहे वारत्तपुरे अभयसेण चारत्ते । सुसुमार धुंधुमारे अंगारवई य पजोए ॥ १३०३ ॥
[सू.]
ACTORRHABARCORIESear
दीप अनुक्रम [२६]
तेरिनेमे पादमूर्व प्रस्थिताः, इस्तिकसे हिण्डमानाः शृण्वन्ति-यथा स्वामी कालातः, गृहीत भक्तपानं त्यक्त्वा शत्रुनये पर्वते भक्तप्रत्याख्यान कुर्वन्ति, शानोत्पत्तिः सिखाम । तेषां दो अन्यो राजा पाण्डषेणो नाम, तस्व है दुहितरी-मतिः सुमतिच, ते उजयन्ते चैलाबन्दिके सुराई वाहनेन समुझे. गायातः सत्पात बस्थिता, कोकः स्कन्दरुद्री नमखति, भाभ्यां चाइतरमारमा संयमे योजितः, एष स काल इति, भिनं प्रवहणं, संपतत्वमपि स्नातकमपि काळगते सिबे, एकत्र शरीरे उच्छळिते, सुस्थितेन वणाधिपतिमा महिमा कृतः, देवोचोते तत्र प्रभासाक्यं तत् तीर्थं जातं, द्वाभ्यामपि तवा ती मति उर्वतीभ्यो घोगाः संगृहीताः । तिमतिरिति गतं, इदानीं संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति ।
~107~